SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ September-2005 55 अथ हीयमानाक्षरम् नतनाकिमौलिमणिमण्डलीविभा __ भरभासुराङ्घिसरसीरुहासना । तव शर्मणे भवतु भारती भृशं दृढजाड्यखण्डनदिनेशभाततिः ॥२०-१॥ अत्र मञ्जुभाषिणि(णी) छन्दसि प्रतिपामा(दा)द्याक्षरद्वयपातेन रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपातेन नन्दिनीवृत्तम् ॥२०-१॥ गङ्गोपलक्षित उमाहृदयाम्बुजार्को नित्यं विभाति शशिखण्डशिरोविभूषः । देवस्तु यो विषमनेत्रलसन्मुखश्री: कल्याणदो भवतु वः सहतादिवर्णः ॥२०-२॥ अथाऽपहुतिः - सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिक: किं मिलतो नहि न हि सखि ! हैमनः पवनः ॥२१-१॥१ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहता ॥२१-२॥ अथ कथिताऽपह्नुतिः आदौ श्लोकेऽत्र निर्दिष्टं विजानन्तु महाधियः । कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ॥२२-१॥ आत्-कृष्णात्, औ-कामे ॥२२-१॥ पृथ्वीसंबोधनं कीदृक् कविना परिकीर्तितम् । केनेदं मोहितं विश्वं प्रायः केनाऽऽप्यते यशः ॥२२-२॥ १. १८६/३ सु.र.भा. । २. १८६/१३ सु.र.भा. ।। ३. 'कविना' =हे को ! हे पृथ्वि !, इना कामेन, कविना काव्यकर्ता - इति उत्तरः । सु.र.भा. ॥ ४. १९६/६ सु.र.भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy