Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ अनुसन्धान ३३ मन्ये तदुत्सङ्गरुचां प्रचारै-रुद्यद्भिरिन्दुप्रतिमानुसारैः । परीवृतोऽयं भगवान् बभूव श्यामोऽपि नामोदितशुभ्रधामा ॥३८॥ नाथस्य नामापि सुधाब्धिपाथः, पापाग्निसन्तापविनाशनाय । यत्कण्ठपीठे लुलितं जनाः स्यु-निरञ्जनास्तेऽञ्जनरूपिणोऽपि ॥३९॥ भक्तिप्रसक्तैर्मनुजैर्जिनस्य विधीयते पूजनकर्म मोदात् । तेनेव वाल्हीकविलेपनेन प्रभुः स पीताम्बरतां बभार ॥४०॥ फणाशिरःस्थाष्णुसुराध्वरत्न-सपत्नरत्नावलिरुल्लसन्ती । आरात्रिकस्यात्र बिभर्ति लीलां, प्रभोः पुरस्तान्नितमां तमोघ्नी ॥४१॥ ज्वलद्विचित्रौषधिलब्धभासं श्रीमान् जिनः कोटिशिलां विलासात् । समुद्दधारेव मणीविचित्र-फणातपत्रव्यपदेशतः किम् ? ॥४२॥ फणामणिश्रेणिमिषेण मन्ये तारा बभूवुर्वसुधावताराः । प्रभोधरोद्धारधुरन्धरस्य किमस्य वक्त्रे शशिनिश्चयेन ॥४३॥ अनेकशो भासुरसंभू(?)तानि, व्यगाहतास्य त्रिपदी जगन्ति । आविर्बभूवुर्भुवनस्य भावा दिव्याः करस्था इव तज्जनानाम् ॥४४॥ किमातपत्रत्रयकैतवेन त्रयं समुद्धृत्य वसुन्धरा सा:(या:?) । कन्दायिस्यन्दविमुक्तशेषं(?) दधौ जिनेन्द्रः पुरुषोत्तमत्वम् ॥४५|| उरीकृताशेषविशेषरोचि-निधाय शेषाहिफणाकिरीटम् । मणिप्रभोद्दीपितदिग्विभागं विवाहरूपं विदधे जिनेन्द्रः ॥४६॥ स्वस्तिश्रियाः पाणिनिपीडनस्य महे महोत्साहधरं तदेनम् । मत्वेव नेमिर्भगवानजन्य-हन्तात्र जन्योऽजनि सोदरत्वात् ॥४७॥ स पाञ्चजन्यो हरिशङ्खरत्न-माध्मायि यनेमिजिनाधिराजा । तत् श्वाससौरभ्यभरातिलोभा-लक्ष्मश्रियाऽशिश्रियदंहिपद्मम् ॥४८।। जिनांहिपद्मद्वयजन्मशोभा-पराभिभूतं किमु पुण्डरीकम् । त्रिरेखदम्भाद्विनयेन किञ्चित् संकुच्य सेवां तनुते तदीयाम् ॥४९|| गलस्थलेनस्तदियं त्रिरेखी स्वरत्रयस्योदयमत्र वक्ति । त्रिरेखरेखास्तव तद् वृथेति आध्माय शङ्ख वदति स्म नेमिः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102