Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ३३
निर्दह्यमानागुरुधूमभूम्ना घनान्धकारे समुदित्वरेऽत्र । वृष्टिर्मरुत्कीर्णशशाङ्करन-पयःपृषद्भिर्नियतैव रात्रौ ॥८६॥ चकोरकान्ता द्विजराजतेज-स्तथा रथाङ्गाह्ववधूदिनेशम् । समीहते तद्द्वयमोदमेषा पुरीन्दुसूर्याश्मरुचा तनोति ॥८७|| मणीमये कुट्टिमभूमिभागे कृतावतारा निशि यत्र ताराः । मनोभवेन प्रतिसद्म मुक्ताः प्रसूनबाणा इव रेजुरुच्चैः ॥८॥ यद्वासवेश्मन्यपि दम्पतीनां रहो रते विस्फुरितं बभूव । संकान्तमेतन्मणिभित्तिभागे कौशल्यमावि:कुरुते परेषाम् ॥८९॥ परस्परात्मु(मु)त्सवसन्निधाने यद्रक्तचूर्णोत्किरणं जनानाम् । जाते प्रभातभ्रम एव तस्मा-निःशोकतां याति च कोकलोकः ॥९०॥ यत्रास्ति नव्यः खलु भव्ययोग्य: उपाश्रयः साधुजनस्य भोग्यः । मूतैर्यशोभिर्धवलः सुसाधोः श्रीरूपजीकस्य यथार्थनाम्नः ॥११॥ यो राजधानीव जिनेन्द्रधर्म-महीशितुर्निर्मलशासनस्य । यद्वा सुधर्मेव सभा सभासी स्थितोऽत्र वज्री भगवनिदेशः ॥९२।। द्वारत्रयेणाऽभिपतज्जनाली-सरित्त्रयस्यात्र भवन् प्रसङ्गः । प्रयागतां वैश्रमणालयस्य व्याख्यागवाक्षस्य जने व्यनक्ति ॥१३॥ व्याख्यागवाक्षः प्रकटो वटोऽयं सचित्रपत्रप्रकराप्तशोभः । सच्छायभावेन रराज तस्मा-च्चन्द्रोदयस्यात्र विभा विशीर्णा ॥९४॥ पुष्पैः फलैः सत्किशलैर्दलैर्वा समन्वितौ चित्र-वसालवृक्षौ । पार्श्वस्थितौ श्रीगुरुभक्तिभाजां सदाफलित्वं वदतः स्फुटोक्त्या ॥९५।। सिद्धान्तशास्त्रश्रुतिपूर्णकर्णाः श्राद्धा गुरूणां बहुदानकर्णाः । गीतार्थसार्थस्य विशेषवाचो-ऽलङ्काररूपा व्यवहारभाजः ॥९६।। यन्मानसोद्यत्कषपट्टिकायां सुवर्णपिण्डस्य भवेद्विशुद्धिः । कथाप्रसङ्गस्य 'तथास्तु'वाचो यत्सन्निधानात् समुदेति बुद्धिः ॥९७॥ शय्यातरोदाहरणे धुरीणः प्रवीणभावान सुवर्णदासी । (?) श्राद्धोऽनुरक्तो मविसंवरेध(?) वृद्धः समृद्धो धनजीति नाम्ना ॥९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102