Book Title: Anusandhan 1996 00 SrNo 07
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[11]
ता वंदनाइ सव्वं गणहरपयवंजगं जगपसिद्धं । सम्मं विभाविऊणं सिद्धंते वण्णिअविहीए || १०४ || गुरुणागुण्णायगणो पट्टधरतेण सूरिवरसीहो । पवयणउदयगिरं (रिं) मी सहस्रकिरणोव्व दिप्तो ॥ १०५ ॥ चंदुव्व सोमलेसो तिहुअण जणहिययलोअणाणंदो । नाणकिरिओक्खेवो संविग्गपसंसिओ सम्मं ॥ १०६ ॥ सिरिविजयदेवसूरी पट्टे सिरिविजयसीहसूरिव्व । भावेणं थुणिअव्वो धिइसिक्खित्तीहिं संजुत्तो ॥ १०७॥
पट्टावलीविसुद्धी- सरूवमेयं सुयाणुसारेणं । उदयविजयवरवायग- भणिअं नंदउ दिसउ भद्दं ॥ १०८ ॥
श्रीः । इतिश्री पट्टावली विशुद्धि सुरूपं कल्याणप्रशस्तिमालाविभ्भवतु ॥ श्रीरस्तु | आरोग्यमस्तु । सौभाग्यमस्तु क्षेमं सुभिक्षं जयविजय ऋट्टिवृद्धिश्चास्तु ॥
1
वीरात् ५८४ वर्षे श्री वज्रस्वामी स्वर्गं गतः । श्री वज्रसेन सू. वीरात् ६२० वर्षे स्वर्गभाग् । एवं च सति षत्रिंशद्वर्षाणि युगप्रधानत्वं स्यात्पट्टावल्यां च वज्रसेनस्य त्रीणि वर्षाणि युगप्रधानत्वमुक्तं तत्कथमिति चेदुच्यते युगप्रधान - त्वं हि युगप्रधानत्वयोग्यगुणागमे सत्येव भवति तेन सत्यपि गुरौ तादृशगुणागमे भवत्येव । अन्यथा तु स्वर्गं गतेपि गुरौ स्यान्न वेति न कोपि नियमः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130