SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ [11] ता वंदनाइ सव्वं गणहरपयवंजगं जगपसिद्धं । सम्मं विभाविऊणं सिद्धंते वण्णिअविहीए || १०४ || गुरुणागुण्णायगणो पट्टधरतेण सूरिवरसीहो । पवयणउदयगिरं (रिं) मी सहस्रकिरणोव्व दिप्तो ॥ १०५ ॥ चंदुव्व सोमलेसो तिहुअण जणहिययलोअणाणंदो । नाणकिरिओक्खेवो संविग्गपसंसिओ सम्मं ॥ १०६ ॥ सिरिविजयदेवसूरी पट्टे सिरिविजयसीहसूरिव्व । भावेणं थुणिअव्वो धिइसिक्खित्तीहिं संजुत्तो ॥ १०७॥ पट्टावलीविसुद्धी- सरूवमेयं सुयाणुसारेणं । उदयविजयवरवायग- भणिअं नंदउ दिसउ भद्दं ॥ १०८ ॥ श्रीः । इतिश्री पट्टावली विशुद्धि सुरूपं कल्याणप्रशस्तिमालाविभ्भवतु ॥ श्रीरस्तु | आरोग्यमस्तु । सौभाग्यमस्तु क्षेमं सुभिक्षं जयविजय ऋट्टिवृद्धिश्चास्तु ॥ 1 वीरात् ५८४ वर्षे श्री वज्रस्वामी स्वर्गं गतः । श्री वज्रसेन सू. वीरात् ६२० वर्षे स्वर्गभाग् । एवं च सति षत्रिंशद्वर्षाणि युगप्रधानत्वं स्यात्पट्टावल्यां च वज्रसेनस्य त्रीणि वर्षाणि युगप्रधानत्वमुक्तं तत्कथमिति चेदुच्यते युगप्रधान - त्वं हि युगप्रधानत्वयोग्यगुणागमे सत्येव भवति तेन सत्यपि गुरौ तादृशगुणागमे भवत्येव । अन्यथा तु स्वर्गं गतेपि गुरौ स्यान्न वेति न कोपि नियमः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy