Book Title: Anekant 1940 Book 03 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
व, किरण
]
परिखतप्रवर पाशाधर
मायुर्वेदविवामिष्टं व्यक्तु वाग्भटसंहिताम् ।। नमकछपुरे श्रीमोमिचैत्यासवेऽसिधत् । अष्टादयोगोतं निबन्धममृजब यः ॥ uf विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३ ॥ सोहमाशाघरोकार्ष टीकामेतां मुनिप्रियाम् । स्वोपशधर्मामतोक्तयतिधर्मप्रकाशिनीम् ॥ २०॥ शाकंभरीभषण सपादलक्ष । देशमें लक्ष्मीसे शब्दे चार्थे च पत्किंचिदनास्ति स्खलितं मम । भरा परा मण्डलकर नामका किला था। वहां बमस्थभावात् संशोध्य सूरयस्तत् पठन्स्विमाम् ॥२१.नसकछपुरे पौरपौरस्त्यः परमार्हतः।
इसके स्थान पर सागारधर्मामृतमें निम्न निनयज्ञगुणौचिस्यकृपादानपरायणः ॥ २२॥ श्लोक हैंखंडिल्यान्वयकल्याणमाणिक्यं विनयादिमान् ।
नलकच्छपुरे श्रीमन्नैचैत्यालयेऽसिधत् । साधुः पापामिधः श्रीमानासीत्पापपराक्मुखः ॥२३॥ टीकेयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ॥ २०॥ सत्पुत्रो बहुदेवोऽभवापः पितृभरतमः।
षण्णवद्धय कसंख्यानविक्रमांकसमात्यये । वितीयः पनसिंह पमाजिगितविग्रहः ॥२४॥ सप्तम्यामसिते पौषे सिद्धेयं नंदताच्चिरम् ॥ २१॥ बहुदेवात्मजाश्चासन् हरदेवः स्फुरद्गुणः।
श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयउदयी स्तम्भदेवश्च त्रयस्त्रवर्गिकाताः ।। २५ ॥ व्योमेन्दुःसुकृतेन नन्दतु महीचन्द्रो यदभ्यर्थनात् । मुग्धबुद्धिप्रबोधार्य महीचन्द्रेण साधुना ।
चक्रे श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो धर्मामृतस्प सागारधर्मटीकास्ति कारिता ॥ २६ ॥ ग्रन्थस्यास्य च लेखितोऽपि विदधे येनादिमः पुस्तकः ॥२२ तस्यैव यतिधर्मस्य कुशाग्रीयधियामपि । इष्टोपदेश-टीकाकी प्रशस्तिमें नीचे लिखे तीन पद्य हैंसुदुर्बोधस्य टीकार्य प्रसादः क्रियतामिति ॥ २७ ॥
विनयेन्दुमुनेर्वाक्याद्भव्यानुग्रहहेतुना । हरदेवेन विज्ञतो धनचन्द्रोपरोषतः ।
इष्टोपदेशटीकेयं कृताशाधरधीमता ॥ २ ॥ पंडिताशाधारश्चक्रे टीका चोदतमामिमाम् ॥ २८ ॥
उपशम इव मूर्तः सागरेन्दुमुनीन्द्राविद्वद्धिर्भव्यकुमुदचन्द्रिकेत्याख्ययोदिता।
दजनि विनयचन्द्रः सच्चकोरैकचन्द्रः । द्विष्ठाप्याकल्पमेषास्ता चिन्यमाना मुमुक्षुभिः ॥२६॥ जगदमतसगर्भाशस्त्रसन्दर्भगर्भः प्रमारवंशवार्थीन्दुदेवपालनपात्मने।
शुचिचरित वरिष्णोर्यस्य धिन्वंति वाचः ॥ श्रीमज्जैतुगिदेवेसिस्थाम्नाऽवन्तीनऽवत्यनम् ॥३०॥ जयन्ति जगतीवन्द्या श्रीमन्नेमिजिनांद्वयः।
रेणवोऽपि शिरोराज्ञामारोहन्ति यदाश्रिताः ।।३।। + यह पद्य सागारधर्मामत--टीका में और जिनयज्ञकल्पमें ११ नम्बर के बाद दिया है।
+-1 सपादलक्षको भाषामें सवालख कहते हैं । नागौर * इसके बदले सागारधर्मामृत-टोकामें नीचे लिखा (जोधपुर) के अासपासका प्रदेश सवालख नामसे हुश्रा पद्य है।
प्रसिद्ध है । वहां पहले चौहान राजाओंका राज्य था। सोऽहमाशाधरो रम्यामेतां टीका व्यरीरचम्। फिर सांभर और अजमेरके चौहान राजाओंका सारा धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥१८॥ देश सपादलक्ष कहलाने लगा, और उसके सम्बन्धसे

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826