SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ व, किरण ] परिखतप्रवर पाशाधर मायुर्वेदविवामिष्टं व्यक्तु वाग्भटसंहिताम् ।। नमकछपुरे श्रीमोमिचैत्यासवेऽसिधत् । अष्टादयोगोतं निबन्धममृजब यः ॥ uf विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३ ॥ सोहमाशाघरोकार्ष टीकामेतां मुनिप्रियाम् । स्वोपशधर्मामतोक्तयतिधर्मप्रकाशिनीम् ॥ २०॥ शाकंभरीभषण सपादलक्ष । देशमें लक्ष्मीसे शब्दे चार्थे च पत्किंचिदनास्ति स्खलितं मम । भरा परा मण्डलकर नामका किला था। वहां बमस्थभावात् संशोध्य सूरयस्तत् पठन्स्विमाम् ॥२१.नसकछपुरे पौरपौरस्त्यः परमार्हतः। इसके स्थान पर सागारधर्मामृतमें निम्न निनयज्ञगुणौचिस्यकृपादानपरायणः ॥ २२॥ श्लोक हैंखंडिल्यान्वयकल्याणमाणिक्यं विनयादिमान् । नलकच्छपुरे श्रीमन्नैचैत्यालयेऽसिधत् । साधुः पापामिधः श्रीमानासीत्पापपराक्मुखः ॥२३॥ टीकेयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ॥ २०॥ सत्पुत्रो बहुदेवोऽभवापः पितृभरतमः। षण्णवद्धय कसंख्यानविक्रमांकसमात्यये । वितीयः पनसिंह पमाजिगितविग्रहः ॥२४॥ सप्तम्यामसिते पौषे सिद्धेयं नंदताच्चिरम् ॥ २१॥ बहुदेवात्मजाश्चासन् हरदेवः स्फुरद्गुणः। श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयउदयी स्तम्भदेवश्च त्रयस्त्रवर्गिकाताः ।। २५ ॥ व्योमेन्दुःसुकृतेन नन्दतु महीचन्द्रो यदभ्यर्थनात् । मुग्धबुद्धिप्रबोधार्य महीचन्द्रेण साधुना । चक्रे श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो धर्मामृतस्प सागारधर्मटीकास्ति कारिता ॥ २६ ॥ ग्रन्थस्यास्य च लेखितोऽपि विदधे येनादिमः पुस्तकः ॥२२ तस्यैव यतिधर्मस्य कुशाग्रीयधियामपि । इष्टोपदेश-टीकाकी प्रशस्तिमें नीचे लिखे तीन पद्य हैंसुदुर्बोधस्य टीकार्य प्रसादः क्रियतामिति ॥ २७ ॥ विनयेन्दुमुनेर्वाक्याद्भव्यानुग्रहहेतुना । हरदेवेन विज्ञतो धनचन्द्रोपरोषतः । इष्टोपदेशटीकेयं कृताशाधरधीमता ॥ २ ॥ पंडिताशाधारश्चक्रे टीका चोदतमामिमाम् ॥ २८ ॥ उपशम इव मूर्तः सागरेन्दुमुनीन्द्राविद्वद्धिर्भव्यकुमुदचन्द्रिकेत्याख्ययोदिता। दजनि विनयचन्द्रः सच्चकोरैकचन्द्रः । द्विष्ठाप्याकल्पमेषास्ता चिन्यमाना मुमुक्षुभिः ॥२६॥ जगदमतसगर्भाशस्त्रसन्दर्भगर्भः प्रमारवंशवार्थीन्दुदेवपालनपात्मने। शुचिचरित वरिष्णोर्यस्य धिन्वंति वाचः ॥ श्रीमज्जैतुगिदेवेसिस्थाम्नाऽवन्तीनऽवत्यनम् ॥३०॥ जयन्ति जगतीवन्द्या श्रीमन्नेमिजिनांद्वयः। रेणवोऽपि शिरोराज्ञामारोहन्ति यदाश्रिताः ।।३।। + यह पद्य सागारधर्मामत--टीका में और जिनयज्ञकल्पमें ११ नम्बर के बाद दिया है। +-1 सपादलक्षको भाषामें सवालख कहते हैं । नागौर * इसके बदले सागारधर्मामृत-टोकामें नीचे लिखा (जोधपुर) के अासपासका प्रदेश सवालख नामसे हुश्रा पद्य है। प्रसिद्ध है । वहां पहले चौहान राजाओंका राज्य था। सोऽहमाशाधरो रम्यामेतां टीका व्यरीरचम्। फिर सांभर और अजमेरके चौहान राजाओंका सारा धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥१८॥ देश सपादलक्ष कहलाने लगा, और उसके सम्बन्धसे
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy