Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 96
________________ अभ्रंलिहविहाराप्रध्वजांशुकहतातपम् । रुप्यस्वर्णमणिव्याप्तचतुष्पथविराजितम् ॥३॥ ___(युग्मम् ।) तत्र राजा [प्र]शस्ति श्रीजसवंताभिधो नृपः । यामश्रीशत्रशल्याकुलांबरनभोमणिः ॥४॥ यत्प्रतापानिसंतापसंतप्त इव तापनः । निर्माति जलधौ नित्यमुन्मजननिमजने ॥५॥ (युग्मम् ।) बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशा आर्य्यरक्षितसूरयः ॥६॥ तत्पट्टपंकजादित्याः खरिश्रीजयसिंहकाः ।। श्रीधर्मघोषसूरींद्रा महेंद्रात्सिहसूरयः ॥७॥ श्रीसिंहप्रभसूरीशाः सूरयोऽजितसिंहकाः । श्रीमदेवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥८॥ श्रीसिंहतिलकााग्य श्रीम[हेन्द्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्या बभूवुः सूरयस्ततः ॥९॥ समप्रगुणसंपूर्णाः सूरिश्रीजयकीर्तयः तत्पदेऽथ सुसाधुश्रीजयकेसरिसरयः ॥१०॥ श्रीसिद्धांतसमुद्राख्यसरयो भरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥११॥ श्रीमद्गुणनिधानाख्यसरयस्ततपदेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रोधर्ममूर्तयः ॥१२॥ - तत्पट्टोदयशैलाप्रप्रोद्यत्तरणिसंनिभाः । जयंति सरिराजः श्रीयुजः कल्याणसागराः ॥१३॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः । इभ्यः श्रीहरपालाइ आसील्लालणगोत्रकः ॥१४॥ हरीयाख्योऽथ तत्पुत्रः सिंहनामा तदंगजः । उदेसीत्यथ तत्पुत्रः पर्वताह्वस्ततोऽभवत् ॥१५॥ वच्छ्रनामाऽथ तत्पत्नी चाभूद्वाच्छलदेविका । तत्कुक्षिमानसे हंसतुल्योऽथाऽमरसंज्ञकः ॥१६॥ लिंगदेवीति तत्पनी तदौरस्याखयो वराः । जयंति श्रीवर्धमानचांपसीपद्मसिंहकाः ॥१७॥

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170