Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 148
________________ ॥ संवत् १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने ॥ माघ मासे शुक्ल पक्षे ७ सप्तम्यां तिथौ श्री गुरूवासरे श्रीमदंचलगच्छेश्वर भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्रीकच्छदेशे कोठारानगरे सा० श्री उश वंशे लघुशाखायां गांधी मोता गोत्रे सा० नाएक मणशी तत् भार्या हीरबाई तत् सुत सेठ केशवजी तत् भार्या पाबाबाई तत् पुत्र नरशीभाईना नांमना श्री चौवीश जिन भरावीतं अंजणशलाका करावीतं ॥ (४९४) ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने माघ शुद ७ तिथौ गुरूवासरे श्रीमदं'चलगच्छे पूज्य भट्टारक श्री रतनसागरसूरिश्वराणामुपदेशात् श्री कच्छदेशे कोठारानगरे उशवंशे लघुशाखायां सा० नाएक मणसी तस भार्या हीरबाई तत्सुत शेठ केशवजी तस भार्या पाबाबाई तत पुत्र नरशीभाईना नांमना पंचतिर्थी जिनबिंब भरावितं अंजणशलाका करावीतं गांधी मोता गोत्रे॥ (४९५) ॥ ० ॥ श्री गौतमाय नमः । संवत १९२१ ना शके १७८६ प्रवर्त्तमाने माघ मासे शुक्ल पक्षे सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे कोठारानगर वास्तव्य उश वंशे लधु शाखा गांधि मोहोता गोत्रे शा० श्री नायक मणशी गृहे भार्या हीरबाई कुक्षे पुत्ररत्न सा० श्री केशवजी श्री सिद्धक्षेत्रे श्री गौतमगणधरबिंब भरापितं । भट्टार्क श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितः ॥ ला० मुं० रत्नपरीक्षक ॥ (४९६ ) ॥ सं० १९२१ व० शा० १७८६ प्र० मा० शु० ७ गुरुवासरे कच्छ दे० कोठारा न० उ० ५० लघु गांधिमोहोता गोत्रेश श्री केशवजी नायक पादलिप्त न० सीद्धक्षेत्रे अंचलगच्छे भट्टारक श्री रत्नसागरसूरिश्वर प्रतिष्टित ॥ (४९७ ) सं० १९२१ मा० शु० ७ गुरुवासरे श्री आणंदजी कल्याणजी श्री सिद्धक्षेत्रे श्री मल्लीनाथ जिन बिं० भरापितं श्री ७ सर्वसूरिभि० प्र० ॥ (૪૩)-(૪૪) પાલીતાણામાં શેઠ કેશવજી નાયકની ધર્મશાળાના ચૌમુખ જિનાલયની . ચેવિશી તથા પંચતીથી ઉપરના અનુક્રમે લેખો. (૪૫) ભાવનગરના ગોડીજીના મંદિરની ગૌતમસ્વામીની દહેરીને શિલાલેખ. (४८६)-(४८७) सारना श्री सुपाश्वनाथ जिनालयन पाषाणुभूति। ५२ मो.

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170