Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar
View full book text
________________
१०९ (४८१ ) ॥ संवत् १५२७ वर्षे पोष वदि ५ शुक्रे श्रीश्रीमालज्ञातीय श्रे० डुंगर भा० हीगदे पु० सारांगण भा० झली पु. पोजा देवा जेसिंग सहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन लोलाडाग्रामे ।
(४८२) ।। संवत् १५३२ वर्षे वैशाख शुदि १० शुक्रे श्रीश्रीवंशे श्रे० देधर भार्या उपाई पुत्र सं. सिंधा सुश्रावकेण भार्या मांगाई भ्रातृ सं० हरजि सं० पोपटसहितेन निजपूर्वजपूण्यार्थ श्री अंचलगच्छेश्वर श्रीश्रीश्री जयकेसरिसूरीणामुपदेशेन श्रीविमलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ।
(४८३) ॥ संवत् १५७० वर्षे पोस वदि ५ रवौ श्री अहमदा(वाद) नगरे श्रीश्रीवंशे सा० पहिराज भा० रूपी सुत सा० सिंधदत्त भा० मगाई सुत सा० अमीपाल भा० दीवडि सुश्राविकया पुत साह सहजपाल सा० विजयपाल सहितया स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसूरी. णामुपदेशेन । श्रीपद्मप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रोसंघेन ॥ श्रीः दीवडिश्रेयसे ॥ श्रीरस्तु
(४८४ ) संवत् १५८५ वर्षे वैशाष शु........श्रीश्रीमालज्ञातीय मं०........अमरा सुत मं० धम्मा भा० तमादे पुण्यार्थ श्रीशंभवनाथबिंब कारितं प्र०........अंचलगच्छे....
(४८५ ) संवत् १६....(६० ?) वर्षे वैशाष शुदि १२ सोमे उसवालज्ञातीय बृहद् शाखायां मु(भ) बेरीयागोत्रे म० जसवंत भा० पूराई तत्पुत्र........गोषा लखा मना तत्पुत्र सुश्रावकेन धर्मधुरंधर........सूराकेन भा० सूरमदेयुतेन श्रीमदंचलगच्छे युगप्रधानधर्ममूर्तिसूरीणां श्रीकल्याणसागर. सृरीणामुपदेशेन श्रीधर्मनाथबिंब कारितं स्वश्रेयसे प्रतिष्ठितं श्रीसंघेन अहमदावादे ।
सं० १६६० वैशाख शुदि ५ सोमवासरे श्रीमालीज्ञातीय अंचलगच्छीय राधनपुरवासि वारेन । वीरचंद सुत । व० शवचंदकेन श्रीआदिनाथबिंब कारापितं । प्रतिष्ठितं च तपागच्छीय श्रीविजयजिनेन्द्रसूरिभिः श्रीविजयदेवमूरिगच्छे ।
(૪૮૧) રાધનપુરના શ્રી સહસ્ત્રફણા પાર્શ્વનાથ જિનાલય(બંબાવાળી શેરી)ની પંચતીર્થીને લેખ. (૪૮૨) રાધનપુરના શ્રી અજિતનાથ જિનાલય(ભોંયરાશેરી)ની પંચતીથી ઉપરનો લેખ. (૪૮૩) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપરને લેખ. (૪૮) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલય(બંબાવાળી શેરી)ની પંચતીર્થીને લેખ. (૪૮૫) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપરનો લેખ. (૪૮૬) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલય બંબાવાળી શેરી)ની ધાતુમૂર્તિને લેખ.

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170