Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 147
________________ ११० (४८७) ॥ संवत् १६६६ वर्षे पोष वदि ८ रवौ राजनगरवास्तव्य वृद्धशाखीय ओशवालज्ञातीय मीठडीआ गौत्रीय सा० समरसिंह भा० हंसाई सुत सा० श्रीपालकेन भा० हर्षा दे द्वि० भा० सुखमादे धर्मपुत्र सा० वाघजी प्रमुख कुटुंबयुतेन उत्तराभिमुखो भद्राभिधः प्रासाद कारितरिति भद्रम् ॥ श्री छ । (४८८) संवत् १६७२ वर्षे वइशाख सुदि ३ गरेउ सं० सोनपाल पुत्र सं० रूपचंद भारजा रूपश्री । कामा केशर जणी त्रणे सा० गमन कीधो । श्री पातसाह सलेम विजयराज्ये श्री जहांगीर दली श्री अहिमदाबादनगरे साभ्रमतितीरे समं भवति । ओसवालज्ञातीय वृद्धशाखायां लोढागोत्रे रुषभदास तत्पुत्र सं० कुअरपाल सोनपाल । (४८९ ) सं० १८३७ ना काति सुदि ५ बुधे । सा० मीठाचंद लाधाचंद ॥ (४९०) संवत् १८९१ मां आ० शुदि १३ बुधवासरे साहा लालजी...........ओ स्तापना कीधी श्रीयस उसवाल............ (४९१ ) ॥ सं० १८९३.......शांतिसागरसूरीश्वर यति........सूरि........तेजमूर्ति...... (४९२) ॥ संवत् १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने शुभकारि माघमासे शुक्लपक्षे ७ सप्तम्यां तिथौ श्रीगुरुवासरे श्रीमदंचलगच्छे । पूज्य भट्टारक श्रीरत्नसागरसूरिश्वराणामुपदेशात् श्रीकच्छदेशे कोठारानगरे श्री ओशवंशे लघुशाषायां गांधीमोतागोत्रे सा० नायक माणसी तत् भार्या हीरबाई तत्पुत्र सेठ केशवजी तत्भार्या पाबुबाई तत्पुत्र नरशीभाई नामना श्रीबिंब भरावीतं अंजन. शलाका करावीत। (૪૮૭) શંખેશ્વરના મુખ્ય જિનાલયના દક્ષિણ દિશાના પહેલા ગભારાની દેરી નં. ૩૬ ની બારશાખ ઉપરના પાટડાને લેખ. (૪૮૮) અમદાવાદના દૂધેશ્વરની ટાંકી પાસેના એક ખેતરના કૂવાના થાળામાં મૂકાયેલા આરસના પાળિયા ઉપરનો લેખ. (४८)-(४८०) ममरेसीना श्री सनाथ भियना धातुन सिद्धयी 6५२ना मो. (૪૯૧) ઉપરોક્ત જિનાલયની પાષાણની પ્રતિમાં ઉપરને લેખ. (૪૨) રાધનપુરના શ્રી ધર્મનાથ જિનાલય(ભાની પળ)ની ધાતુવીશી ઉપરને લેખ.

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170