Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 119
________________ ८२ सागरसूरीणामुपदेशतः श्रीसंघपति निजपरिवारेण सह श्रीअभिनंदनादिजिनबिंब(नि) स्थापिता(नि) ततः गुरुभक्तिसंघभक्ति शक्त्यानुसारेण कृतः गोहिलवंशविभुषणठाकोर श्रीसूरसंघजीराज्ये पादलिसपुरे मदनोत्सवमभूत् श्रीसंघस्य भद्रं भूयात् कल्याणमस्तु ॥ शुभं भवतु ॥ माणिक्यसिंधुवरमुख्यमुनिवरेषु तच्छिष्यवाचकवरविनयार्णवेन । एषा प्रशस्तिः श्रवणामृततुल्यरूपा संघस्य शाशनसमुन्नतिकार्यलेखि ॥१॥ वाचकविनयसागरेणेयं प्रशस्तिलिखिता ॥ याकमेरुमहीधरो यावच्चंद्रदिवाकरौ । यावत्तीर्थ जिनेंद्राणां तावन्नदंतु मंदिरं ॥१॥ ॥ श्रीरस्तु ॥ (३४९) पूज्य दादा श्री कल्याणसागरसूरि सद्गुरुभ्योनमः ॥ श्री अचलगच्छोय कच्छी दम ओशवाल जैन शातिनी मालिकीना आ जिनालयमा श्री अचलगच्छाधिपती पूज्य भट्टारक १००८ श्री मुक्तिसागरसूरीश्वरजीना शुभ हस्ते ज्ञातिशिरोमणी नागडा गोत्रीय शेठ नरसी नाथाले श्री अनंतनाथजी भगवाननी प्रतिष्ठा संवत् १८९० ना फागण सुद ९ ना शुभ दिने करी । इति शुभं भवतु ॥ ( ३५०) ........'शाके १७८६ मासोत्तम मासे शुक्ल पक्षे १० विथौ बुधवारे..... मुं। बिंदर वासीय श्रोमाली झातिय कल्याणजी तत्भार्या कुंअरबाई तत्... श्री शांतिनाथबिंब करावीने श्री................ ( ३५१ ) संवत् १९२१ ना महा मासे शुक्ल पक्षे ७ तिथे गुरुवासरे श्री.अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरी म० उपदेशात् कछ देशे नलीनूपूर नगरे उसवंशे झाति लघु सा० ....... (૩૪) મુંબઈના શ્રી અનંતનાથજિનાલય(ભાતબજાર)ને ન્યુ રંગની કાચની તક્તીઓ વડે લખાયેલો સાંપ્રત પ્રતિષ્ઠા લેખ. (340)-(3५१) 6 मिनासयन लारानी पाषाणुनी प्रतिमा। ५२ मो.

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170