________________
८२
सागरसूरीणामुपदेशतः श्रीसंघपति निजपरिवारेण सह श्रीअभिनंदनादिजिनबिंब(नि) स्थापिता(नि) ततः गुरुभक्तिसंघभक्ति शक्त्यानुसारेण कृतः गोहिलवंशविभुषणठाकोर श्रीसूरसंघजीराज्ये पादलिसपुरे मदनोत्सवमभूत् श्रीसंघस्य भद्रं भूयात् कल्याणमस्तु ॥ शुभं भवतु ॥ माणिक्यसिंधुवरमुख्यमुनिवरेषु
तच्छिष्यवाचकवरविनयार्णवेन । एषा प्रशस्तिः श्रवणामृततुल्यरूपा
संघस्य शाशनसमुन्नतिकार्यलेखि ॥१॥ वाचकविनयसागरेणेयं प्रशस्तिलिखिता ॥
याकमेरुमहीधरो यावच्चंद्रदिवाकरौ । यावत्तीर्थ जिनेंद्राणां तावन्नदंतु मंदिरं ॥१॥
॥ श्रीरस्तु ॥
(३४९)
पूज्य दादा श्री कल्याणसागरसूरि सद्गुरुभ्योनमः ॥ श्री अचलगच्छोय कच्छी दम ओशवाल जैन शातिनी मालिकीना आ जिनालयमा श्री अचलगच्छाधिपती पूज्य भट्टारक १००८ श्री मुक्तिसागरसूरीश्वरजीना शुभ हस्ते ज्ञातिशिरोमणी नागडा गोत्रीय शेठ नरसी नाथाले श्री अनंतनाथजी भगवाननी प्रतिष्ठा संवत् १८९० ना फागण सुद ९ ना शुभ दिने करी । इति शुभं भवतु ॥
( ३५०) ........'शाके १७८६ मासोत्तम मासे शुक्ल पक्षे १० विथौ बुधवारे..... मुं। बिंदर वासीय श्रोमाली झातिय कल्याणजी तत्भार्या कुंअरबाई तत्... श्री शांतिनाथबिंब करावीने श्री................
( ३५१ )
संवत् १९२१ ना महा मासे शुक्ल पक्षे ७ तिथे गुरुवासरे श्री.अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरी म० उपदेशात् कछ देशे नलीनूपूर नगरे उसवंशे झाति लघु सा० .......
(૩૪) મુંબઈના શ્રી અનંતનાથજિનાલય(ભાતબજાર)ને ન્યુ રંગની કાચની તક્તીઓ વડે
લખાયેલો સાંપ્રત પ્રતિષ્ઠા લેખ. (340)-(3५१) 6 मिनासयन लारानी पाषाणुनी प्रतिमा। ५२ मो.