Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 133
________________ ९६ ( ४१४ ) ॐ संवत् १५१२ वर्षे फागण सु० ७ सो० गांधीगोत्रे ऊसवंशे । सा० सारिंग सुत फेरू भा० सूहवदे पुत्री बाई सोनाई पुण्यार्थ श्री अजितनाथबिम्ब कारापितं । श्री अंचलगच्छे । प्रतिष्ठितं । श्रीभावसागरसूरिभिः । ( ४१५ ) सं० १५१३ वर्षे ज्येष्ठसुदि ११ शुक्रे ऊकेश वंशे सा० नागराज भा० गीगाई पु० भीष्णताप (?) भार्यया सा० केशराज काममणि सुतया रोहिणीनाम्न्या श्रीविमलनाथबिंब' का० प्र० अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशात्" ****** ( ४१६ ) सं० १५१५ माघ वदि ६ बुधे श्रीश्री वंशे श्रे० राउल भा० रूपिणि पुत्र मेलाकेन भा० मेला भ्रातृ देपा सहितेन श्रअंचलगच्छे श्री जयकेसरसूरि उपदेशेन पितुः पुण्यार्थ श्री सुमतिनाथबिंब' कारितं प्रतिष्ठितं श्री संघेन श्रीर्भवतुः ( ४१७ ) ॥ संवत् १५१६ कार्तिक व० २ रवौ श्रीश्रीवंशे लघुसन्ताने मं० माला भा० महिगलदे पुत्र मं० सामा भार्या रत्नादे पुत्र वा छाकेन भार्या अमरी पुत्र सीधर हांसा कीका सहितेन श्री अंचल गच्छगुरु श्रीश्री जयकेसरिसूरीणां उपदेशेन स्वश्रेयसे श्री श्रेयांसबिंब' कारितं प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥ ( ४१८ ) ॥ सं० १५१७ वर्षे वैशाख सु० ३ बुधे श्री उएसवंशे व्य० देपा भा० देल्हणदे पु० व्य० उदिरश्रावण भा० क्रमादे पु० देवा हापराजेन भ्रातृ सा० महिरा सहितेन मिई देवलदे पुण्यार्थं श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री कुन्थुनाथबिंब कारितं प्रतिष्ठित श्रीसंघेन । (४१४) भैंसरोडगढ (मेवाड ) ना श्री महिनाथ निनासयनी पयतीर्थी उपरना बेम (४१५) यार्डसू(ट्यपुर) ना श्री महिनाथ बिनासयनी पयतीर्थी उपरना बेम (૪૧૬) કાટાના શ્રી માણિકસાગરજીના મંદિરની પંચતીર્થી ઉપરના લેખ. (४१७) सेभसिया (मध्यभारत) ना श्री शांतिनाथना भहिरनी पंचतीर्थी उपरना बेम. (४१८) सांगानेर(भ्यपु२)ना श्री भडावीर किनारायनी पयतीर्थी उपरना बेम

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170