Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 140
________________ १०३ (४४९) ॥ सं० १९२१ शा० १७८६ ना प्रवर्त्तमाने माघ मासे शु० पक्षे सप्तमी गुरुवासरे अचलगच्छे कच्छदेशे नलिनपुर वास्तव्यः उशवंशे लघुशाखायां नागडागोत्रेश श्री नेणसी तेजा भार्या पुन्यबाईणा श्री पादलिप्तनगरे सिद्धक्षेत्रे श्री महाविरजिनबिंब भरावितं गच्छनायक भट्टार्क रत्नसागरसूरिश्वरजो प्रतिष्ठितः ( ४५०) सं० १९२१ शा० १७८६ प्र० माघ शु० ५० ७ गु० वासरे अचलगच्छे कच्छदेशे कोठारानावासीयः । उशवं० ल० शा० गांधिमोहोता गो० शा० श्री नायक मणसि गृ० भार्या हीरबाई कुक्षेरत्न शा० श्री केशवजि श्री सिद्धक्षेत्रे श्री अजितनाथजिनबिंब भरापीतं भट्टारकरी रत्नसागरसूरिश्वरजी प्रति० ( ४५१ ) __सं० १९२१ माघशुद ७ गुरुवासरे सा० श्री आणंदजी कल्याणजी ॥ श्री सिद्धक्षेत्रे श्री सुपार्श्वनाथजिनबिंब भ० श्री सर्वसूरिभिः प्रतिष्ठितः ( ४५२ ) ॥ ० ॥ संवत् १९२१ ना वर्षे माघ मासे शुक्लपक्षे ७ तिथौ गुरुवासरे शा० नारण पानाचंद तत् लक्ष्मी भार्या सोभाग० प्रतिष्ठापितः पाटणवालाए श्री श्री पार्श्वजिनबिंब ॥ श्रीअमरेली ॥ (४५३ ) ॥० ॥ संवत् १९२१ ना वर्षे माघ मासे शुक्लपक्षे सप्तमि गुरुवासरे श्री अमरेलीना संघे........ श्री पार्श्वजिन बिंब भरापितं ॥ (४५४ ) - ॥ सं० १९२१ माघ सुद ७ गुरु वा० आणंदजी कल्याणजी सिद्धक्षेत्रे श्रीशांतिबिंब भ० (૪૯) સોનગઢના શ્રી ચારિત્ર રત્નાશ્રમના જિનાલયની મૂલનાયકની પાષાણમૂર્તિ ઉપરને લેખ. (૪૫૦) ઉપરોક્ત મૂર્તિની જમણી બાજુની પાષાણની પ્રતિમા ઉપરને લેખ. (૫૧) અમરેલીના શ્રી શાંતિનાથના જિનાલયની પાષાણની પ્રતિમા ઉપરને લેખ. (૫૨)-(૪૫) અમરેલીના શ્રી સંભવનાથજિનાલયની પાષાણની પ્રતિમાઓ ઉપરના લેખ.

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170