Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar
View full book text
________________
श्री अंचलगच्छीय लेख संग्रह
द्वितीय खंड
( ३९८ ) सं० १३६९ वैशाख सुदि ९ मोरीयावास्तव्य श्रे० ज्यासा भार्या लालू पुत्र देवड हरिपाल । ली(2) श्री शांतिनाथबिंबं कारि० श्री देवेंद्रसूरीणामुपदेशेन
( ३९९ ) ............ श्रेयसे श्री आदिनाथबिंब कारापितं श्री मेरुतुंगमरिणामुपदेशेन प्रतिष्ठित श्री सूरिभिः ॥
(४००) __संवत् १४३३ वर्षे वैशाख सुदि ९ शनौ अंचलगच्छे उपकेशज्ञातीय महं० वीकम पुत्र मेघाकेन आत्मश्रेयो) श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।
(४०१) ॥ सं० १४४६ वर्षे जेठ वदि ३ सोमे श्री अंचलगच्छेश श्री मेरुतुंगसरीणामुपदेशेन श्रीश्रीमालज्ञातीय व्य० सारङ्ग तत्पु० सायरेण बांधव व्य० साल्हाश्रेयसे श्री शान्तिनाथविवं कारितं प्रतिष्ठितं च श्री सूरिभिः ।।
(४०२) संवत् १४४९ वर्षे वैशाख सुदि ६ शुक्रे श्रीअंचलगच्छे श्रीउकेशवंशे सा० नेमीचन्द्र सुत सा० मूलु सुश्रावकेण भार्या सा० चाहिणि सहितेन स्वश्रेयसे श्रोसुविधिनाथवि कारितं प्रतिष्ठितं श्री संघेन ॥
(૩૮) સુરતના શ્રી શાંતિનાથજીજિનાલય(નવાપુરા)ની ધાતુમૂર્તિ ઉપરને લેખ. (૩૯) ગારીઆધારના શ્રી શાંતિનાથ જિનાલયની ખંડિત ધાતુમૂર્તિ ઉપરનો લેખ(૪૦) કિશનગઢના ખરતરગચ્છીય ઉપાશ્રયની પંચતીર્થી ઉપરને લેખ. (૪૦૧) વહેલાર(ગુજરાત)ના શ્રી અજિતનાથ જિનાલયની પંચતીર્થી ઉપરના લેખ. (૪૦૨) મેડતાના શ્રી શાંતિનાથ જિનાલયની ધાતુર્તિ ઉપરને લેખ.

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170