________________
( ३७२) सं० १९२१ । शा० १७८६ माघ सुद ७ गुरु वा० । श्री आणंदजी क०........
( ३७३ ) संवत १९२१ वर्षे माघ सुद ७ गुरो श्री अंचलगछे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री कुंकण देशे श्री मुंबै बिंदर वासीय उस वंसे लघु साषायां सा० नरसि नाथा तथा संघ समस्तेन प्रतिष्ठितं श्री आदिनाथ बिंब भरापितं ॥
(३७४)
संवत १९२१ ना शाके १७८६ माघ मासे सप्तम गुरुवासरे अंचलगच्छे कच्छदेशे जक्षकुलबंदर वास्तव्य ओषवंशे लघुशाखायां लोडाइयागोत्रेश श्री रत्नशी वीरजी भार्या कोरबाई तस पुत्ररत्नेण श्री भीमशी श्री पादलीप्त न० सिद्धक्षेत्रे श्री सुविधिनाथजिनबिंब भरापातं गच्छनायक भट्टारक श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं श्री श्री श्री
( ३७५ ) ॥ संवत् १९२१ ना वर्षे शाके १७८६ प्रवर्त्तमाने माघसुद ७ गुरौ श्रीमदंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री सिद्धक्षेत्रे.........."
( ३७६ ) ॥ संवत् १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने माघ शुदि ७ गुरौ श्रीमदंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री सिद्धक्षेत्रे श्री कच्छदेशे नलिनपुरवास्तव्यः उश वंशे लघुशाखायां छेडा गोत्रे सा परबत जेतसी तत्भार्या नेणबाइ तत्पुत्र सा० जादवजी पुण्यार्थे बिंब भरापितं ॥
(૩૭૩) ઉક્ત જિનાલયની ધાતુની પ્રતિમા ઉપરને લેખ. (૩૭૪) મુંબઈના લાલવાડી(ચીચપેકલી)ને જૈન દેરાસરના મૂલનાયક શ્રી સુવિધિનાથજીની
આરસની પ્રતિમા ઉપરને લેખ. (૩૭૫) શ્રી શત્રુંજયગિરિ ઉપર વાઘણપોળના શ્રી નેમિનાથ ભગવાનની ચોરીવાળા દેરા
સરની પાષાણની મૂર્તિ ઉપર લેખ. (૩૭૬) ઉપરોક્ત દેરાસરની સામેની દેવકુલિકાની પાષાણની પ્રતિમા ઉપરનો લેખ.