________________
अभ्रंलिहविहाराप्रध्वजांशुकहतातपम् । रुप्यस्वर्णमणिव्याप्तचतुष्पथविराजितम् ॥३॥
___(युग्मम् ।) तत्र राजा [प्र]शस्ति श्रीजसवंताभिधो नृपः । यामश्रीशत्रशल्याकुलांबरनभोमणिः ॥४॥ यत्प्रतापानिसंतापसंतप्त इव तापनः । निर्माति जलधौ नित्यमुन्मजननिमजने ॥५॥
(युग्मम् ।) बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशा आर्य्यरक्षितसूरयः ॥६॥ तत्पट्टपंकजादित्याः खरिश्रीजयसिंहकाः ।। श्रीधर्मघोषसूरींद्रा महेंद्रात्सिहसूरयः ॥७॥ श्रीसिंहप्रभसूरीशाः सूरयोऽजितसिंहकाः । श्रीमदेवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥८॥ श्रीसिंहतिलकााग्य श्रीम[हेन्द्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्या बभूवुः सूरयस्ततः ॥९॥ समप्रगुणसंपूर्णाः सूरिश्रीजयकीर्तयः तत्पदेऽथ सुसाधुश्रीजयकेसरिसरयः ॥१०॥ श्रीसिद्धांतसमुद्राख्यसरयो भरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥११॥ श्रीमद्गुणनिधानाख्यसरयस्ततपदेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रोधर्ममूर्तयः ॥१२॥ - तत्पट्टोदयशैलाप्रप्रोद्यत्तरणिसंनिभाः । जयंति सरिराजः श्रीयुजः कल्याणसागराः ॥१३॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः । इभ्यः श्रीहरपालाइ आसील्लालणगोत्रकः ॥१४॥ हरीयाख्योऽथ तत्पुत्रः सिंहनामा तदंगजः । उदेसीत्यथ तत्पुत्रः पर्वताह्वस्ततोऽभवत् ॥१५॥ वच्छ्रनामाऽथ तत्पत्नी चाभूद्वाच्छलदेविका । तत्कुक्षिमानसे हंसतुल्योऽथाऽमरसंज्ञकः ॥१६॥ लिंगदेवीति तत्पनी तदौरस्याखयो वराः । जयंति श्रीवर्धमानचांपसीपद्मसिंहकाः ॥१७॥