Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 110
________________ सिद्धाचलजी तीर्थोपरि श्री जिनचैत्य प्रतिष्ठा कारितं सकल श्री संघेन प्रतिष्ठीत गोहेल श्री नौधणजीकुवर श्री प्रतापसिंघजी विजे राज्ये श्रीचंद्रप्रभजिन प्रमुखा द्वात्रिसत् बिंब स्थापिता स च चिरं नंदंतु तथा श्री पालीताणानगर परिसरे दषणादिसे धर्मशाला गज १२० लांबी गज ४० पोली ऋतं तथा श्री पालीताणा मध्ये उपासरो जीर्णोद्धार क्रतं एवे विदं पुन्योपार्जितं ॥ ह. सा. भारमल त० सा मांडण त । वर्धमान मंत्रवी देरो तथा धर्मशाला तथा उपासरो ए त्रणे से० नरसी नाथायें कराव्यो छे । (३३४ ) ॐ नमः सिद्धं ॥ संवत १९०५ ना वर्षे शाके १७७० प्रवर्त्तमाने माघ मासे शुक्ल पक्षे पंचम्यां तिथौ श्री सोमवासरे श्री कच्छदेशे नलीनूपुरनगर वास्तव्यः श्री अंचलगच्छे उसवंसज्ञातीय लघु शाखायां श्री नागडागोत्रे सा श्री नाथा भारमल्ल तद्भार्या मांकबाई तत्पुत्र पुन्यवंत सा० नरसी तद्भार्या द्वौ कुंअरबाई तथा वीरबाई तन्मध्ये कुंअरबाई पुत्र पुन्यसाली सा होरजी तथा सा वीरजी तन्मध्ये सा हीरजी भार्या पुरबाई तथा सा वीरजी भार्या लीलबाई सहितेन श्रीमदंचलगच्छेश पूज्य भट्टारकः श्रीश्रीश्री १००८ श्री मुक्तिसागरसूरीश्वराणामुपदेशात् श्री सिद्धाचलजी तीर्थोपरि श्री जिनचैत्य प्रतिष्ठा कारितं सकल श्री संधेन प्रतिष्ठितं । गोहेल श्री ७ प्रतापसिंघजी विराज्यमाने श्री चंद्रप्रभजिन प्रमुषा द्वात्रिसत् बिंब स्थापिता स च चिरंनंदंतु ॥ तथा श्री पालीताणा परिसरे दषण दिसे धर्मसाला गज १२० लांबी गज ४० पोली क्रतं तथा श्री पालीताणा मध्ये उपासरो जीर्णोद्धार क्रतं श्री अंचलगच्छे एवं विधं पुन्योपार्जितं । हस्ते सा भारमल त० सा माडण त० सा वर्द्धमान मंत्रवी (३३५) ॥ ॐ नमः ॥ अथ प्रशस्तिलिख्यते ॥ श्रीवर्धमानजिनराजपदक्रमेण । श्रीआर्यरक्षितमुनी. श्वरस्य राज्यं ॥ विद्योपगाजलद्वयो विधिपक्षगच्छ-संस्थापका यतिवरा गुरवोऽत्र नंतुः ॥१॥ तचासि पट्टकमलामलराजहंसः । गच्छाधिपा वुधवरा जयसिंहसूरिः ॥ श्रीधर्मघोषगुरवो वर. कीर्तिभाजः । सूरीश्वरास्तदनु पूज्यमहिंद्रसिंहाः ॥२॥ सिंहप्रभाभिधः सुसाधु गुणप्रसिद्धो-स्तेभ्यः क्रमेण गुरवोऽजितसिंहसूरिः ॥ देवेंद्रसिंह गुरवोऽखिललोकमानाः । धर्मप्रभः मुनिवरा विधिपक्षनाथाः ।३। पूज्यश्च सिंहतिलकास्तदनु बभुस्ता । भाग्यां महिंद्रविभवो गुरवो बभूव ॥ चक्रे. श्वरीभगवति वदितः प्रसादाः । श्रीमेरुतुंगगुरवोऽमरदेववंद्याः ॥४॥ तेभ्योऽभवद्गणधरा जयकीर्तिमरि-मख्याम्ततश्च जयकेसरसरिराजः ॥ सिद्धांतसागरगणाधिभवस्ततोऽनुः । श्रीभावसागर गुरुः सुगुणी अभूवन् ॥५॥ तद्वंशपुष्करविभासनभानुरूपाः । सूरीश्वरा गुणनिधान समाबभूव ।। श्रीधर्ममूर्ति तदनु समधर्ममूर्तिः । कल्याणसागरगुरुभवद्गणेशः । ६॥ तेभ्योऽभवद्गणधरामरसिंधुनाम्ना । विद्यार्णवश्व गणनाथ ततो बभूव ॥ सूरीश्वरा उदयसिंधुसुन्यायदक्षा । विद्यानिधि(૩૩૪) શ્રી શત્રુંજયગિરિ ઉપર શેઠશ્રી નરશી નાથાન જિનમંદિરનો શિલાલેખ. (૩૩૫) બોરસદ(ગુજરાત)ના શ્રી આદિનાથના જિનપ્રાસાદને શિલાલેખ.

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170