Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar
View full book text
________________
७६
स्तदनु कीर्तिसमुद्रसूरिः ॥७॥ जज्ञे मुनींद्रवरपुन्यसमुद्रसूरिः । संसेवितभ्रमरपंकजचुंबनामिः ॥ राजेंद्रसागरसूरिवरराजराज्ये । सूरीश्वराः सुरवरा संघश्रेयसे वः ॥८॥ तत्पट्टांबुजभास्करोपमवराः ख्याताः क्षमार्यगुणा । मुक्तिसागरसूरयो मुनिवराः संसेविपादांबुजान् ॥ ज्ञाता श्रीजिनमंदिरा सुमहिमां बिंबं प्रतिष्ठा बहून् । गच्छानां प्रतिपालका हितकराः संघस्य भूयां सदा ॥९॥ संवत् १९१४ ना वर्षे शाके १७७९ प्रवर्तमाने मासोत्तममासे श्रावणमासे शुक्लपक्षे दशम्यां तिथौ भृगुवासरे शुभमुहूर्ते श्रीगुर्जरदेशे श्रीबोरसदनगरे श्रीओशवालज्ञातीयवृद्धशाखायां संधसमस्त तथा शा० गोधाजी वीरदास तद्भार्या कस्तुरबाइ तत्पुत्र दयालजी तद्भार्या कंकुवाइ तत्पुत्र कल्याणजी तद्भार्या तुलसीबाइ दयालजी लघुभ्राता छतराजी भार्या मुलीबाइ तत्पुत्र माणकचंद भार्या अवलबाइ पुत्र येला तथा भीखा माणकचंद भ्राता जवेर तत् भार्या दीवालीबाई तत्पुत्र रणछोड तथा हरगोविंद तथा चुनीलाल ओशवाल ज्ञातिसमस्ततथा शा कल्याणजी दयालजी तेन मिलिता श्रीआदिनाथ जिनप्रासाद नवीन कारिता, प्रतिष्ठा कारापितं ॥ श्रीअंचलगच्छेशः पूज्यभट्टारक श्री श्री श्री १०८ श्रीरतनसागरसूरीश्वरजी उपदेशात् प्रतिष्ठा कृता । श्रीऋषभदेवस्वामिना पादुका तथा शासनदेवी चक्रेश्वरीनी मूर्ति नवीन कारिता, तस्य प्रतिष्ठा शा. घेला माणकचंद भार्या हरकुंवर पुत्र छगन तेन प्रतिष्ठा कारापितं ॥ गाथा ॥ लाहो लीधो लखमी खरची साह कल्याण सारं । लाधी वेला सुजस लीधो संघमां बहु अपारं ॥ लाखीणो ते रतनसुरिजी सागरभारं । लाभं धर्मशकल तरफि साधु दोधं सुथारं ॥ लिखितं मुनि सुग्यानसागरगणिनी वंदना वांचजोजी ॥ पं० मुक्तिविजय-भीम विजयगणिनां चोमासा मध्ये ॥ शर्म तेनात्र श्रेयस्य ॥ श्री श्री श्री ॥
शांतिनाथ- देहरु कोठारामध्ये. ॥ ॐ नमः सिद्धं ॥ स्वस्ति श्रीमद्विक्रमार्क नृपति समयातीतः ॥ संवत् १९१८ वरषे शालिवाहन भूपालकृतः । शाके १७६३. प्रवर्त्तमाने षष्टि संवछराणामध्ये श्रीयुवानाम्निसंवछरे । उत्तरायनगते श्रीसूर्ये । तिमिर ध्वंशे ॥ गगनचक्रेचूडामणौ । दक्षिणगोलाविलंबिते । पद्मनी प्राणनाथे । तस्करप्राणहर्ता । षड्ऋतुणांमध्ये श्रीशशिौँ । माहामांगल्यप्रदमासोत्तम श्रीमाघमासे । शुक्लपक्षे । त्रयोदशीतिथौ । श्रोबुधवासरे । पुष्यनक्षत्रे । आयुष्मान्योगे । तैतल्यकरणे । एवं पंचांग शुद्धौ । तद्दिने श्रीसूर्योदयादिष्टघटयः १४ पल २ मध्यानकालसमये । श्री विजय मुहूर्ते । श्रीकछदेशे । श्रोकोठारानगरे । श्रीमन्महाराजाधिराजराउश्री प्रागमल्लजी विजयराज्ये । यदुवंशभूषण प्रामाधिश जाडेजा श्री मोकाजो राज्ये श्रीमदंचलगच्छे । सकलभट्टारक शिरोमणि । पूज्यपुरंदर भट्टारक श्री श्री श्री १००८ श्री रत्नसागरसूरीश्वराणामुपदेशात् । श्रीअंचलगछमध्ये शिरोमणी श्री दशाउसवालज्ञातीयः ॥ श्रीलोडाईयागोत्रे चिरंजीवी साह श्री नेणसी सव्वाणीतभार्या नामईबाई तत्पुत्र च्यारः । पदमसी १ शिवजी २ रामजी ३ डेराजत ४ तत्र साह पदमसी तद्भार्या तेजबाइ तत्पुत्र द्वौ । साह प्रतापसी १ साह घेला २ (338) 38२।(४२७)ना श्री शांतिनामिनायना शिक्षाम.

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170