Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 99
________________ ६६ २० । धर्म्ममूर्त्तिपदपद्ममनोज्ञहंसः । कल्याणसागर गुरु यताद्धरित्र्यां ॥ १०॥ २१ । पंचाणुव्रतपालकः सं करुणः कल्पद्रुमाभः सतां । गंभीरादिगुणोज्वलः शु. २२ । भवतां श्रीजैनधर्मे मतिः । द्वे काल्ये समतादरः क्षितितले श्री उसवंशे विभुः २३ । श्रीमल्लालणगोत्रजो वरतरोऽभूत् साहि सिंहाभिधः || ११|| तदीय पुत्रो हरपालना२४ । मा देवाञ्चनंदोऽथ स पर्वतोऽभूत् । वच्छ्रुस्ततः श्री अमरातु सिंहो । भाग्याधिकः कोटि२५. । कलाप्रवीणः || १२ || श्रीमतोऽमरसिंहस्य | पुत्रामुक्ताफलोपमाः । वर्द्धमानचांप सिंह २६ । पद्मसिंहा अमीत्रयः || १३|| साहि श्री वर्द्धमानस्य । नंदनाचंदनोपमाः । वीराह्नो २७ । विजपालाख्यो भामो हि जगडूस्तथा || १४ || मंत्रोश पद्मसिंहस्य । पुत्रारत्नोपमास्त्रयः । २८ । श्रीश्रीपाल कुंरपाल । रणमल्ला वरा इमे || १५ || श्रीश्रीपालांगजो जीया । न्नारायणोमनो२९ । हरः । तदंगजः कामरूपः कृष्णदासो महोदयः ||१६|| साहि श्रीकुरपालस्य । वर्त्ततेऽन्व३० । यदीपकौ । सुशीलस्थावराख्यश्च । वाघजिद्भाग्यसुन्दरः ||१७|| स्वपरिकरयुताभ्याममात्य - ३१ । शिरोरत्नाभ्यां साहि श्रीवर्द्धमानपद्मसिंहाभ्यां हल्लारदेशे नव्यनगरे जाम श्रीशत्रुशल्यात्मज ३२ । श्री जसवन्तजी विजयराज्ये श्रीअंचलगच्छेश श्रीकल्याणसागरसूरीश्वराणामुपदेशेनात्र श्रीशां३३ । तिनाथप्रासादादिपुण्यकृत्यं श्रीशांतिनाथ प्रभृत्येकाधिकपंचशत्प्रतिमाप्रतिष्ठायुगं कारा३४ । पितं चाद्या सं० १६७६ वैशाख शुक्ल ३ बुधवासरे द्वितीया सं० १६७८ वैशाख शुक्ल ५ शुक्रवासरे ३५ । सं० १६९७ मार्गशीर्ष शुक्ल ३ गुरुवासरे उपाध्याय श्री विनयसागरगणेः शिष्य सौभाग्यसागरैः ( अधो भाग ) ३६ । रलेखीयं प्रशस्तिः । मनमोहनसागरप्रासाद ( वाम भाग ) ३७ | मंत्रीश्वर श्रीवर्द्धमान पद्मसिंहाभ्यां सप्तलक्षरूप्य मुद्रिकाव्ययी कृतानवक्षेत्रेषु साहि श्री चांपसिंहस्य पुत्रैः श्रीअमियाभिधः । तदंगजौ शुद्धमती । रामभीमाबुभावपि १८ ।। ( ३१३ ) संवत् १६८१ वर्षे आषाढ शुदि ७ रवौ श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागर - सूरीश्वर विजयराज्ये श्रीद्वीपबंदिर वास्तव्य श्रीउपकेशवंशाभरण साह श्रीसहसकिरण सुत साह श्री सहजपाल सुत कुलदीपक साह श्री तेजपाल कारिता श्री जिनप्रतिमा श्रेयसेस्तु भव्यैर्वन्द्य! माना श्रीअकबरपुरोपाश्रये श्रीः || (3१3) अ'भातना श्री भुनिसुव्रतस्वाभीनिनालय (मोसची पडओ ) नी धातुप्रतिभाना क्षे.

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170