________________
६६
२० । धर्म्ममूर्त्तिपदपद्ममनोज्ञहंसः । कल्याणसागर गुरु यताद्धरित्र्यां ॥ १०॥
२१ । पंचाणुव्रतपालकः सं करुणः कल्पद्रुमाभः सतां । गंभीरादिगुणोज्वलः शु. २२ । भवतां श्रीजैनधर्मे मतिः । द्वे काल्ये समतादरः क्षितितले श्री उसवंशे विभुः २३ । श्रीमल्लालणगोत्रजो वरतरोऽभूत् साहि सिंहाभिधः || ११|| तदीय पुत्रो हरपालना२४ । मा देवाञ्चनंदोऽथ स पर्वतोऽभूत् । वच्छ्रुस्ततः श्री अमरातु सिंहो । भाग्याधिकः कोटि२५. । कलाप्रवीणः || १२ || श्रीमतोऽमरसिंहस्य | पुत्रामुक्ताफलोपमाः । वर्द्धमानचांप सिंह २६ । पद्मसिंहा अमीत्रयः || १३|| साहि श्री वर्द्धमानस्य । नंदनाचंदनोपमाः । वीराह्नो २७ । विजपालाख्यो भामो हि जगडूस्तथा || १४ || मंत्रोश पद्मसिंहस्य । पुत्रारत्नोपमास्त्रयः । २८ । श्रीश्रीपाल कुंरपाल । रणमल्ला वरा इमे || १५ || श्रीश्रीपालांगजो जीया । न्नारायणोमनो२९ । हरः । तदंगजः कामरूपः कृष्णदासो महोदयः ||१६|| साहि श्रीकुरपालस्य । वर्त्ततेऽन्व३० । यदीपकौ । सुशीलस्थावराख्यश्च । वाघजिद्भाग्यसुन्दरः ||१७|| स्वपरिकरयुताभ्याममात्य - ३१ । शिरोरत्नाभ्यां साहि श्रीवर्द्धमानपद्मसिंहाभ्यां हल्लारदेशे नव्यनगरे जाम श्रीशत्रुशल्यात्मज ३२ । श्री जसवन्तजी विजयराज्ये श्रीअंचलगच्छेश श्रीकल्याणसागरसूरीश्वराणामुपदेशेनात्र श्रीशां३३ । तिनाथप्रासादादिपुण्यकृत्यं श्रीशांतिनाथ प्रभृत्येकाधिकपंचशत्प्रतिमाप्रतिष्ठायुगं कारा३४ । पितं चाद्या सं० १६७६ वैशाख शुक्ल ३ बुधवासरे द्वितीया सं० १६७८ वैशाख शुक्ल ५ शुक्रवासरे
३५ । सं० १६९७ मार्गशीर्ष शुक्ल ३ गुरुवासरे उपाध्याय श्री विनयसागरगणेः शिष्य सौभाग्यसागरैः
( अधो भाग )
३६ । रलेखीयं प्रशस्तिः । मनमोहनसागरप्रासाद
( वाम भाग )
३७ | मंत्रीश्वर श्रीवर्द्धमान पद्मसिंहाभ्यां सप्तलक्षरूप्य मुद्रिकाव्ययी कृतानवक्षेत्रेषु साहि श्री चांपसिंहस्य पुत्रैः श्रीअमियाभिधः । तदंगजौ शुद्धमती । रामभीमाबुभावपि १८ ।।
( ३१३ )
संवत् १६८१ वर्षे आषाढ शुदि ७ रवौ श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागर - सूरीश्वर विजयराज्ये श्रीद्वीपबंदिर वास्तव्य श्रीउपकेशवंशाभरण साह श्रीसहसकिरण सुत साह श्री सहजपाल सुत कुलदीपक साह श्री तेजपाल कारिता श्री जिनप्रतिमा श्रेयसेस्तु भव्यैर्वन्द्य! माना श्रीअकबरपुरोपाश्रये श्रीः ||
(3१3) अ'भातना श्री भुनिसुव्रतस्वाभीनिनालय (मोसची पडओ ) नी धातुप्रतिभाना क्षे.