________________
यावद्विभाकरनिशाकरभूधरायं- . .
रत्नाकरधृवधराः किल जाग्रतीह । श्रेयांसनाथजिनमंदिरमत्र तावन्
नंदत्वनेकभविकौधनिषेव्यमानम् ॥१॥ वाचकश्रीविनयचंद्रगणिनां शिष्यमु० देवसागरेण विहिता प्रशस्तिः ॥
( ३११ ) परमपूज्य श्री कल्याणसागरसूरीश्वराणामुपदेशेन श्री श्रेयांसबिंबं कारितं प्रतिष्ठितं श्रीसंघेन वैशाख सुदि ३ बुधे.........श्रीअंचलगच्छे ।।
( ३१२)
(शिरोभाग) जाम श्री लक्षराजराज्ये ।। १।। ए८० ॥ श्रीमत्पार्श्वजिनः प्रमोदकरणः कल्याणकंदांबुदो । वि२ । नव्याधिहरः सुरासुरनरैः संस्तूयमानक्रमः ॥ सप्पीको भविनां म३ । नोरथतरुव्यूहे वसंतोपमः । कारुण्यावसथः कलाधरमुखो नी४। लच्छविः पातु वः ॥शा क्रीड़ां करोत्यविरतं । कमलाविलास । स्थानं ५ । विचार्य कमनीयमनंतशोमं । श्री उज्जयंतनिकटे विकटाधिना ६ । थे । हाल्लारदेश अवनि प्रमदाललामे ॥२॥ उत्तुंगतोरणमनोहर ७ । वीतराग । प्रासादपंक्तिरचनारुचिरीकृतोर्वी । नंद्यान्नवीनग. ८ । री क्षितिसुन्दरीणां वक्ष(:)स्थले ललति साहि ललंतिकेव ॥३॥ सौराष्ट्रना९। थः प्रणतिं विधत्ते । कच्छाधिपो यस्य भयाबिभेति । अख़्सनं यच्छति मालवेशो. १० । जीव्याद्यशोजितस्वकुलावतंसः ॥४॥ श्रीवीरपट्टकमसंगतोऽभूत् भाग्या. ११ । धिकः श्री विजयेंदुसूरिः । श्रीमंघरैः प्रस्तुतसाधुमार्गश्चक्रेश्वरीदत्तवरप्रसा१२ । दः ॥५॥ सम्यक्त्वमाग्गों हि यशोधनाह्वो । दृढ़ीकृतो यत् सपरिच्छदोऽपि । १३ । संस्थापित श्रीविधिपक्षगच्छः । संधैश्चतुर्धा परिसेव्यमानः ॥६॥ पट्टे तदीये ज१४ । यसिंहसूरिः । श्री धर्मघोषोऽथ महेंद्रसिंहः । सिंहप्रभश्चाजितसिंहसूरि । १५ । देवेंद्रसिंह कविचक्रवर्ति ॥७॥ धर्मप्रभः सिंहविशेषकाह्वः । श्री मा. १६ । न महेंद्रप्रभसूरिरार्यः ॥ श्रीमेरुतुंगोऽमितशक्तिमांश्च । कीर्त्यद्भुतः श्री ज१७ । यकीर्ति सूरिः ॥८॥ वादिद्विपौधे जयकेसरीशः । सिद्धांतसिंधु वि भा. १८ । वसिंधुः । सूरीश्वरश्रीगुणशेवधिश्च । श्री धर्ममूर्तिमंधुदीपमूर्तिः ॥९॥ १९ । यस्यांघ्रिपंकजनिरंतरसुप्रसन्नात् । सम्यक्फलंतिसमनोरथवृक्षमालाः ॥ श्री.
(૩૧૧) શ્રી શત્રુંજયગિરિ ઉપર હાથીપળના દરવાજાની જમણી બાજુ તરફ શ્રી પદ્મસિંહ
શાહે બંધાવેલા જિનાલયની મૂલનાયકની આરસની પ્રતિમા ઉપરને લેખ. (૩૧૨) જામનગરમાં શેઠ વદ્ધમાન શાહે બંધાવેલા શ્રી શાંતિનાથજીના મંદિરને શિલાલેખ.