________________
( ३१४ )
संवत् १६८३ ज्येष्ठ शुदि ६ गुरौ श्रीश्रीमाली ज्ञातीय परीक्ष सोनजीकेन श्रीचंद्रप्रभबिंबं कारितं प्रतिष्ठितं संघेन श्री अंचलगच्छे भ० श्रीकल्याणसागरसूरीणामुपदेशतः सा० पदमसी कारित प्रतिष्ठायां श्रीरस्तु ॥
६७
( ३१५ )
संवत् १६८३ वर्षे । पातिसाहजिहांगीरश्रीसलेम साहभूमंडलाखंडलविजयरा (ज्ये) श्रीचक्रेश्वरीनमः ॥ ॐ ॥ महोपाध्यायश्री ५ श्रीहेममूर्तिगणिसद्गुरुभ्योनमः ॥ श्री ॥ ॐ ॥ ॥ ॐ नमः ॥
स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्व्वज्ञशत्रुंजयः शर्व्वः शंभुरधीश्वरश्व भगवान् गौरो वृषांको मृडः । गंगोमा तिरस्त कामविकृतिः सिद्धेः कृताऽतिस्तुती
रुद्रो यो न परं श्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥१॥ उद्यच्छ्रीरजडः कलंकरहितः संतापदोषाऽपहः
सोम्यः प्राप्तस [...]याऽमितकलः सुश्रोर्मृगांकोऽव्ययः । गौरानो मृतसूरपास्तकलुषो जैवातृकः प्राणिनां
चंद्रः [कर्म ] जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ||२|| त्यक्त्वा राजीमतों यः स्वनिहितहृदयानेकपत्नीः पां
सिद्धिस्त्रीं भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशय ( वान् ) ब्रह्मचारीतिनाम्ना स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सात्वतां योगिनाथः ||३|| चंचच्छारदचंद्रचा[रुव ]दनश्रेयोविनिर्यद्वचः
पेयूषौर्धानषेकतो विषधरेणापि । देवत्वं सुकृतैकलभ्य [म]तुलं यस्यानुकंपानिधेः
स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ||४|| यस्य श्रीरशास[i] क्षितितले मार्तडबिंबायते
यद्वाक्यं भवसिन्धुतारण विधौ पोतायते देहिनाम् । यदुद्ध्यानं [भ] विपापपंकदलने गंगांबुधारायते
श्री सिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्व्वदा ||५||
(૩૧૪) ખેડાના શ્રી ભીડભ ંજનપાશ્વનાથજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ.
(૩૧૫) શ્રી શત્રુંજયગિરિ ઉપર હાથીપાળ અને વાઘણપાળ વચ્ચે આવેલી વિમલવસહિ ટુંકમાં, ડાબા હાથે રહેલા મદિરના એક ગેાખલામાં મૂકેલા શિલાલેખ.