________________
२६ | स्य कारितं । २८ । अथ गद्यं श्रीअंचलगच्छे । श्रीवीरादष्टचत्वारिंशत्तमे पट्टे । श्रीपावक गिरौ श्री सीमंधराजनवचसा । श्रीचक्रे (श्वरीद)
२७। त्तवराः । सिद्धांतोक्तमार्गप्ररूपकाः । श्री विधिपक्षगच्छसंस्थापकाः । श्री आर्यरक्षित सूरय | १ | स्तत्पट्टे श्री जयसिंहसूरि २ श्रीधर्म्मघो
५७
२८ । सूरि ३ श्रीमहेन्द्रसिंहसूरि ४ श्रीसिंहप्रभसूरि ५ श्रोअजित सिंहसूरि ६ श्रीदेवेंद्रसिंहसूरि ७ श्रीधर्मप्रभसूरि ८ श्री ( सिंह तिलकसू )
२९ । रि ९ श्री महेंद्रप्रभसूरि १० श्री मेरुतुंगसूरि ११ श्री जयकीर्त्तिसूरि १२ श्री जयकेशरिसूरि १३ श्री सिद्धांत सागरसूरि १४ ( श्री भावसा )
३० । गरसूरि १५ श्री गुणनिधानसूरि १६ श्री धर्ममूर्त्तिसूरय १७ स्तत्पट्टे संप्रति विराजमानाः श्रोभट्टारकपुरंदराः स.......
३१ । णयः श्रीयुगप्रधानाः । पूज्य भट्टारक श्री ५ श्रीकल्याणसागरसूरय १९ स्तेषामुपदेशेन श्री श्रेयांस जिन बिबादीनां ...
३२ । कुंरपालसोनपालाभ्यां प्रतिष्ठा कारापिता । पुनः श्लोकाः । श्री श्रेयाँसजिनेशस्यबिव स्थापि तमुत्तमं । प्रतिष्ठितं.... गुरू
३३ | णामुपदेशतः । २९ । चत्वारिंशत् मानानि सार्धान्युपरि तत् क्षणे । प्रतिष्ठितानि बिंबानि जिनानां सौख्यकारिणां । ३० ।
३४ । तु लेभाते प्राज्य पुण्यप्रभावतः देवगुर्योः सदाभक्तौ । शाश्वतौ नंदतां चिरं । ३१ । अथ तयोः परिवारः संघराज पु...
३५। ........३२ । सूनवः स्वर्णपाल
श्चतुर्भुज...
त्रयः पु ( त्राः........)
३६ । वेतसी तथा । नेतसी विद्यमानस्तु सच्छीलेन तेजस्विनो यशस्विनः । चत्वारस्तनुजन्मानः
.. पुत्री युगमुमत्तमं । ३३ । प्रेमनस्य
सुदर्शन । ३४ | धीमतः संघराजस्य । मताः । ३५ । कुंरपालस्य स...
३७ । भार्या पत्नीतु सपतिप्रिया । ३६ । तदंगजास्ति गंभीरा जादो नाम्नी सदानी
महाप्राज्ञो ज्येष्ठमल्लो गुणाश्रयः । ३७ ।
....
३८ । संघश्री सुषीर्वा दुर्ग श्रीप्रमुखैर्निजः । वधूजनैर्युतौ भातां । रेषश्री नंदनौ सदा । ३८ । भूमंडलं सभारंगमिंद्वर्कयुक्त संव।
( २८९ )
शाहजहां विजय राज्ये । श्री विक्रमार्क समयातीत संवत् १६७१ वर्षे शाके १५३६ प्रवर्त्तमाने आगरा वास्तव्य उसवाल ज्ञातीय लोढा गोत्रे अप्राणी वंशे सं० ऋषभदास तत्पुत्र सं० श्री कुंरपाल सोनपाल संधाधिपाभ्यां श्री अनंतनाथबिंबं प्रतिष्ठितं श्रीमदंचलगच्छे पूज्य श्री ५० श्री धर्ममूर्त्तिसूरि पदाम्बुज हंस श्री श्री कल्याणसागरसूरीणामुपदेशेन ।
(૨૮૯) લખનૌના શ્રી શાંતિનાથજીના મંદિર(મેાહરનટાલા)ની મૂર્તિ ઉપરના લેખ.
८