Book Title: Agam Jyot 1973 Varsh 08
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 293
________________ - - - આગમત परभवकरणिजिनिमृतिहरणिनिजबलभरणिर्मगतिपरा, जिनपतिकथितागणपतिभिता मुनिततिविमताऽऽगमविततिः। जन्म नराः घरमा वत्त नियमनाते मान तम्या, मस्या विबुधा आगमसुबुधा गत-सम्बाधा भात सदा ॥ ६ ॥ शरण शरण व्रज बज शरण जिनपागममपहतमरण. हरणं हरणं बत बत हरण सञ्चितदुर्गतिदुरितततेः । घरण धरण वृणु घृणु धरण निजगुणसंततिसारमतेः, स्मरण स्मरण कुरु कुरु स्मरण संवरनिर्जरमोक्षगुणे ॥ ५॥ मागम! तव सेवापर आत्मा चेज्जन्माष्टकमपगतमेद, तद्भव एव भवेत् स निवृत्ति पूर्णामात्मनि धर्तुं दक्षः।। उत्कृष्यं यदि तां मुनिरीतं तद्भव एव मुहुर्तादर्वाग, ... भवसि तदार्थी भववाघेस्त्वं कुरु मयि रके लघु ता सिद्धिम् ॥ ८ ॥ सन्तोषो नेव शाली न च धननिचितौ सज्जनानां नराणां, मोक्षे यान समेता नहि जिनयतयस्तुष्टता यान्ति धर्म । तत् प्राप्तो वरेण्य' शिवपुरसुगतेः सच्चरित्रं मुनीशः, प्रत्याख्यानागमाय सततमुदितधीः संघराद्यर्थमुक्तः ॥ ९ ॥ મેત્રાણા તીર્થમંડન છે. | શ્રી આદિજિનસ્તવન अनुष्टुप् - छंद नमस्ते सततानन्द - मम्नाय परमात्मने ! मरुदेवोद मोन - राजहंसाय तायिने ॥ १ ॥ नीतिमाकन्दकीराय, गुनासीरनाधये । सप्टे नृशल - धर्माणां, भूभृतां प्रथमाय ते ॥ २॥ मार्याऽनार्य व्यवस्थाऽम्भः - पालये सुकतालये। धर्मकर्मलताऽगाय, योगिनामादिमाय ते ॥ ३ ॥ ના ૨ અમર વાર ૧

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326