________________
-
-
-
આગમત परभवकरणिजिनिमृतिहरणिनिजबलभरणिर्मगतिपरा, जिनपतिकथितागणपतिभिता मुनिततिविमताऽऽगमविततिः। जन्म नराः घरमा वत्त नियमनाते मान तम्या, मस्या विबुधा आगमसुबुधा गत-सम्बाधा भात सदा ॥ ६ ॥ शरण शरण व्रज बज शरण जिनपागममपहतमरण. हरणं हरणं बत बत हरण सञ्चितदुर्गतिदुरितततेः । घरण धरण वृणु घृणु धरण निजगुणसंततिसारमतेः, स्मरण स्मरण कुरु कुरु स्मरण संवरनिर्जरमोक्षगुणे ॥ ५॥ मागम! तव सेवापर आत्मा चेज्जन्माष्टकमपगतमेद, तद्भव एव भवेत् स निवृत्ति पूर्णामात्मनि धर्तुं दक्षः।।
उत्कृष्यं यदि तां मुनिरीतं तद्भव एव मुहुर्तादर्वाग, ... भवसि तदार्थी भववाघेस्त्वं कुरु मयि रके लघु ता सिद्धिम् ॥ ८ ॥ सन्तोषो नेव शाली न च धननिचितौ सज्जनानां नराणां,
मोक्षे यान समेता नहि जिनयतयस्तुष्टता यान्ति धर्म । तत् प्राप्तो वरेण्य' शिवपुरसुगतेः सच्चरित्रं मुनीशः,
प्रत्याख्यानागमाय सततमुदितधीः संघराद्यर्थमुक्तः ॥ ९ ॥
મેત્રાણા તીર્થમંડન છે. | શ્રી આદિજિનસ્તવન
अनुष्टुप् - छंद नमस्ते सततानन्द - मम्नाय परमात्मने !
मरुदेवोद मोन - राजहंसाय तायिने ॥ १ ॥ नीतिमाकन्दकीराय, गुनासीरनाधये ।
सप्टे नृशल - धर्माणां, भूभृतां प्रथमाय ते ॥ २॥ मार्याऽनार्य व्यवस्थाऽम्भः - पालये सुकतालये।
धर्मकर्मलताऽगाय, योगिनामादिमाय ते ॥ ३ ॥ ના ૨ અમર વાર
૧