SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्री आगममाहात्म्यम् । [પૂજ્યપાદ આગમ દ્ધાગ્ય આચાર્યદેવશ્રીએ નાના-મોટા વિવિધ होम २४४ पचप्रमाण “ श्री आगममहिमा" नामे ह मति । अनावी . જેમાં અત્યદ્ભુત રીતે તર્કબદ્ધ અને શાસ્ત્રીયશલિમાં આગામેની મહત્તા દર્શાવી છે, તેમાંથી થોડાક શ્લેકે સુજ્ઞ વાચકોના હિતાર્થે .. २५ या छे सं.] भज शास्त्रालि भज शास्त्रालि शास्त्रालि भज शुखमते! . जिनपतिगदितां गणपतिविततां मुनिजनमान्यतरी विमलाम् । नरभवनिकगेऽसमलविसरो भावितभावो गतदौःस्थ्यो, नम्रशिरस्को विगतरजस्को भवति नरस्तदभजनमनाः ॥ १॥ देवो गुरुर्धर्म इति त्रयं जने, भवाम्बुधेनिस्तरणाय योग्यम् । तदेव चेदागमवानिरस्त, प्रतिक्षण संसृतिवृद्धिकारि ॥२॥ पूजा जिनानां शमिनां सपर्या, धर्मस्य वृत्तिविनां शिवाय । सा चेद्भवेदागमवाण्यपेक्षा नो चेद् भवानां परिवृद्धिकी ॥ ३ ॥ मोघ त्वद्भजन जिनेश ! यमिनां संसेवन सादर तीर्थोत्सर्गणहेतुधर्म ललनजाग्रज्जगदपासनम् ! किन्त्वेतत् । सकलं भवेन्फलयुत चेदागमानां तव, पूजालेखन - सक्रिय यदि भवेत् पुंसां जनु?ल भम ॥ ४ ॥ कथं लक्ष्यो देवः प्रशमरसरतोऽवाध्यशिवगः कथं सूरिः श्रेयःसरलतरमोक्षाध्वधृतये ।। कथं यम्या यामा भवजनिमृतेदु:खहतये, न चेत्ते साक्षात् स्यान्निरूपमकृतियागमगता,.५ ॥ :
SR No.540008
Book TitleAgam Jyot 1973 Varsh 08
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1973
Total Pages326
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy