________________
श्री आगममाहात्म्यम् ।
[પૂજ્યપાદ આગમ દ્ધાગ્ય આચાર્યદેવશ્રીએ નાના-મોટા વિવિધ होम २४४ पचप्रमाण “ श्री आगममहिमा" नामे ह मति । अनावी .
જેમાં અત્યદ્ભુત રીતે તર્કબદ્ધ અને શાસ્ત્રીયશલિમાં આગામેની મહત્તા દર્શાવી છે, તેમાંથી થોડાક શ્લેકે સુજ્ઞ વાચકોના હિતાર્થે .. २५ या छे सं.] भज शास्त्रालि भज शास्त्रालि शास्त्रालि भज शुखमते! .
जिनपतिगदितां गणपतिविततां मुनिजनमान्यतरी विमलाम् । नरभवनिकगेऽसमलविसरो भावितभावो गतदौःस्थ्यो,
नम्रशिरस्को विगतरजस्को भवति नरस्तदभजनमनाः ॥ १॥ देवो गुरुर्धर्म इति त्रयं जने, भवाम्बुधेनिस्तरणाय योग्यम् । तदेव चेदागमवानिरस्त, प्रतिक्षण संसृतिवृद्धिकारि ॥२॥ पूजा जिनानां शमिनां सपर्या,
धर्मस्य वृत्तिविनां शिवाय । सा चेद्भवेदागमवाण्यपेक्षा
नो चेद् भवानां परिवृद्धिकी ॥ ३ ॥ मोघ त्वद्भजन जिनेश ! यमिनां संसेवन सादर
तीर्थोत्सर्गणहेतुधर्म ललनजाग्रज्जगदपासनम् ! किन्त्वेतत् । सकलं भवेन्फलयुत चेदागमानां तव,
पूजालेखन - सक्रिय यदि भवेत् पुंसां जनु?ल भम ॥ ४ ॥ कथं लक्ष्यो देवः प्रशमरसरतोऽवाध्यशिवगः
कथं सूरिः श्रेयःसरलतरमोक्षाध्वधृतये ।। कथं यम्या यामा भवजनिमृतेदु:खहतये,
न चेत्ते साक्षात् स्यान्निरूपमकृतियागमगता,.५ ॥ :