SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ આગમજ્યોત શ્રી સિદ્ધચક્ર સ્તુતિ શાર્દૂલવિક્રીડિત છંદ आहेत-सिद्ध-मुनीश-वाचक-मुनिप्रष्ठाः जगन्मङ्गलं, मन्तूनां शरणं प्रमावशमितानिष्टाः शरीरिबजे । लोकेषु त्रिषु विभ्रति प्रतिपदं ये शान-गू-निर्वृती, स्फूर्तिमन्त इमे सदा वरपदा मागल्यसौधालयाः ॥१॥ (२) શ્રી મહાવીર સ્તુતિ શાર્દૂલવિક્રીડિત છંદ वीरः सर्वगुणालयोऽद्भुतनिधि वीरं नुवे सर्वदा, बोरेगोनिमाम्य धर्ममनघोजीराव कुर्वो स्पृहाम् । पीरात् कर्ममलोमितिः प्रतिपदं धीरस्य घोरं तपो; पोरेशानममानसौख्यमुदितं श्रीवीर जीयात् सदा॥ (3) શ્રી વીતરાગ પ્રભસ્તતિ શાર્દૂલવિક્રીડિત છંદ पूर्णस्वं गुणवारिणा शमनिधिस्था मोह आप्रवाऽश्ल: , कर्माणि त्वयका हत्तानि निखिलान्याता नति ते व्यधुः । त्वत्तोऽशेषमिदं जगत् सुफलयुक धर्मोऽनघस्तेऽस्पृहः वय्यानन्दममेयमाय मतिमान् कस्कः कृती नो पुमान् ! ॥ શ્રી પંચપરમેષ્ઠિ સ્તુતિ શિખરિણી છંદ शिवाऽवा मेरेोऽनुगत उदित स्वयमिह, तकेऽन्तः सिद्धा मततमुफ्युकाश्च गणिनः%B शिशाघोददिष्टागेजगतकथा वाचकवराः, शिवे माहाय्यं ये विवधति व मुनयम्तान नम सदा ॥१॥ શ્રી સિદ્ધચકસ્તુતિ: આર્યાદ यत्रान्तिोऽभवाः सिद्धा, सूर्यु-पाध्याय-साधवः । सखंग-बान-चारित्र तपश्चक्र सदा श्रये ॥
SR No.540008
Book TitleAgam Jyot 1973 Varsh 08
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1973
Total Pages326
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy