Book Title: Agam Jyot 1973 Varsh 08
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
पुस्त। ४-यु
3
चक्रिचचितपादाब्ज-युगाय युगधारिणे ।
पात्रे कैवल्योपदायाः, कारकायाममात्मने ॥ ४ ॥ साधिताऽव्ययभावायाऽष्टापदाद्रौ व्रतेशिभिः।
सम सहस्रर्दशभि - राद्यतीर्थकृते नमः ॥ ५॥ मेतराणापुराधीश! श्रीयुगादिजगत्प्रभो। ।
. देहि मे संतताऽनन्दा-मृतामोधिमय पवम् ॥ ६ ॥ सततकाभितमनसुरनुमः
- प्रथमनाथ ! विजित्वरशासन ! । समित (प्रतत) कामतरो नवरप्रम -
____ मचननामविसत्वरशासन ! ॥ ७ ॥
श्री जिनप्रतिमास्तवनम् । दर्शनयोग्या रे जिनपतिप्रतिमा, शमरससेचनकी । दर्शनयुग्म रे शमरसलीन, भवशतजनिभयहर्तृ ॥ वर्शन. १॥ क्रोधनकणिका रे सुकृतविनाशिनी, नो नरकादेर्धात्री । .. ललनोपांगे रे कामविशेषवतो, दृष्टियस्य न गन्त्री ॥ दर्शन. २॥ नेत्रमरक्त रे शमरसमग्न, वितिविवर्जिताए । बातमशेष रे भगवतिसंहृति, विमलजिनेश्वररूपं ॥ दर्शन. ३ ॥ नयनानदं रे पूर्वममाप्त, जिन! तव दर्शन हण्टेः । विघटितमेनो रे भवशतसंबद्ध, दुष्कृतसंगतसृष्टेः ॥ दर्शन. ४ ॥ जिनरसयोग्य रे गुणगणसंबोधात् नान्यत्संसृतिसंग । भ्रमरो जातो रे रतिमनघामाप्त, किमुन्यत्राश्रयतेऽग ॥ दर्शन. ५॥ प्रागदर्शन जिनपते प्रतिमापि लोके,
स्याल्लोकस्य नयनस्य सुधाम्बुराशेः। तेनेदमत्र समतारससिन्धुलीन
मस्तविष भव जिनस्य मुदे सदा नः ॥ दर्शन. ६ ॥ ૩ યુગલિકસંબંધીતિશેષ: ૪ પાતિ સૌ પાતા=રક્ષકઃ તમે.
सा. ४-२

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326