Book Title: Agam Jyot 1973 Varsh 08
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
આગમજ્યોત
શ્રી સિદ્ધચક્ર સ્તુતિ
શાર્દૂલવિક્રીડિત છંદ आहेत-सिद्ध-मुनीश-वाचक-मुनिप्रष्ठाः जगन्मङ्गलं, मन्तूनां शरणं प्रमावशमितानिष्टाः शरीरिबजे । लोकेषु त्रिषु विभ्रति प्रतिपदं ये शान-गू-निर्वृती, स्फूर्तिमन्त इमे सदा वरपदा मागल्यसौधालयाः ॥१॥
(२) શ્રી મહાવીર સ્તુતિ
શાર્દૂલવિક્રીડિત છંદ वीरः सर्वगुणालयोऽद्भुतनिधि वीरं नुवे सर्वदा, बोरेगोनिमाम्य धर्ममनघोजीराव कुर्वो स्पृहाम् । पीरात् कर्ममलोमितिः प्रतिपदं धीरस्य घोरं तपो; पोरेशानममानसौख्यमुदितं श्रीवीर जीयात् सदा॥
(3) શ્રી વીતરાગ પ્રભસ્તતિ
શાર્દૂલવિક્રીડિત છંદ पूर्णस्वं गुणवारिणा शमनिधिस्था मोह आप्रवाऽश्ल: , कर्माणि त्वयका हत्तानि निखिलान्याता नति ते व्यधुः । त्वत्तोऽशेषमिदं जगत् सुफलयुक धर्मोऽनघस्तेऽस्पृहः
वय्यानन्दममेयमाय मतिमान् कस्कः कृती नो पुमान् ! ॥ શ્રી પંચપરમેષ્ઠિ સ્તુતિ
શિખરિણી છંદ शिवाऽवा मेरेोऽनुगत उदित स्वयमिह, तकेऽन्तः सिद्धा मततमुफ्युकाश्च गणिनः%B शिशाघोददिष्टागेजगतकथा वाचकवराः,
शिवे माहाय्यं ये विवधति व मुनयम्तान नम सदा ॥१॥ શ્રી સિદ્ધચકસ્તુતિ:
આર્યાદ यत्रान्तिोऽभवाः सिद्धा,
सूर्यु-पाध्याय-साधवः । सखंग-बान-चारित्र
तपश्चक्र सदा श्रये ॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326