Book Title: Agam 36 Chhed 03 Vyavahara Sutra Bhashya
Author(s): Sanghdas Gani, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
________________
१७०]
परिशिष्ट-६
तेसिं पासविहारी, पासत्थं तं वियाणाहि ॥
(गा. ८५३) दंसण-नाण-चरित्ते, सत्थो अच्छति तहिं न उज्जमति । एतेण उ पासत्थो।
(गा. ८५४) ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति । एतेन कारणेनैष पार्श्वस्थ उच्यते।
(गा. ८५४ टी. प. १११) सेज्जायर कुलनिस्सित, ठवणकुलपलोयणा अभिहडे य । पुब्बिं पच्छासंथुत, णितियग्गपिंडभोइ य पासत्थो॥
(गा. ८५६) पूजन-पूजनं नाम यथाक्रमं गुर्वादीनामाहारादिसम्पादनविनयकरणम् ।
(१५०७ टी. प. ३३)
पूतिनिर्वलनमास-पूतिनिर्वलनमासपूतिर्दुरभिगन्धिस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूतिनिर्वलनमासः।।
(गा. १३४१ टी. प. ८१) पूर्वसंस्तुत—पूर्वसंस्तुतो नाम मातृपितृपक्षवर्ती।
(गा. ३७१६ टी. प. ४) पौराणदुर्द्धर-दुर्द्धरं नयभङ्गाकुलतया प्राकृतजनैर्धारयितुमशक्यं धरतेऽर्थान् प्रवचनमिति पौराणदुर्द्धरः ।
(गा. १४६६ टी. प. ३१) प्रज्ञप्ति-प्रज्ञप्ति म स्वसमयपरसमयप्ररूपणा ।
(गा. १४७७ टी. प.२७) प्रज्ञप्तिकुशल-जीवाजीवा बंधं, मोक्खं गतिरागतिं सुहं दुक्खं ।
पण्णत्तीकुसलविदू, परवादिकुदंसणे महणो । पण्णत्ती कुसलो खलु, जह खुड्गणी मुरुंडरायस्स। पुट्ठो कह न वि देवा, गयं पि कालं न याणंति ।
(गा. १५००-१५०१) प्रतिक्रमण-प्रतिक्रमणं दोषात प्रतिनिवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानम्
(गा. ५३ टी. प. २०) प्रतिचरक-प्रतिचरका नाम अपराधापन्नस्थप्रायश्चित्ते दत्ते तपः कुर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते प्रति
(गा. ३०४ टी. प. ३६) प्रतिचोदना–पुनः पुनः स्खलितस्य निष्ठुरं शिक्षापणं प्रतिचोदना ।
(गा. २०८६ टी. प. ६६) प्रतिज्ञापना–प्रतिज्ञापना नाम विधिना पात्रादीनां मार्गणा।।
(गा. ३६२६ टी प. ४६) प्रतिबोधक-प्रतिबोधको नाम गृहचिन्तक उच्यते यो गृहं चिन्तयन् यो यत्र योग्यस्तं तत्र व्यापारयति तत्र व्याप्रियमाणं च प्रमादतः स्खलन्तं निवारयति स गृहचिन्तक उच्यते ।
(गा. १३७५ टी.प. ५) प्रतिसेवक-प्रतिसेवको नाम यो भिक्षुः निष्कारणे कारणाभावेऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि प्रतिसेवते ।
(गा. १६४७ टी. प. ६२) प्रतिसेवना-प्रतिषिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः।
(गा. ३६ टी.प. १५) प्रतीच्छक-प्रतीच्छकः परगणवर्ती सूत्रार्थदुभयग्राहकः ।
(गा. १६८२ टी. प. ६७) पाडिच्छे त्ति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्यते ते प्रतीच्छकाः। (गा. ६५७ टी. प. १३४) प्रत्यनीक-आत्मनः परेषां च प्रतिकलः प्रत्यनीकः।
(गा. १७१३ टी. प. ७१) प्रत्यालीढ-यत्पुनर्वाममुरुमग्रतो मुखमाधाय दक्षिणमुरुं पश्चामुखमपसारयति अंतरा वात्रापि द्वयोरपि पादयोःपंचपादास्ततः पूर्वप्रकारेण युध्यते तत् प्रत्यालीढम् ।
(गा. २१८ टी. प. १३) प्रमार्जनासंयम-य उपकरणभारमाददानो निक्षिपन्वा प्रतिलेख्य प्रमाय॑ च गृह्णाति निक्षिपति वा एतेन प्रेक्षासंयमः प्रमार्जनासंयमः।
(गा. १४६० टी. प. ३०) प्रयत-प्रयतो नाम कृताञ्जलिप्रग्रहो दृष्ट्वा सूरिमुखारविंदमवेक्षमाणो बुद्धयुपयुक्तः ।
(गा. २६५० टी. प. ३७) प्रलीन-कोधादी वा पलयं. जेसि गता ते पलीणा उ ।
(गा. ४५१३)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860