SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ १७०] परिशिष्ट-६ तेसिं पासविहारी, पासत्थं तं वियाणाहि ॥ (गा. ८५३) दंसण-नाण-चरित्ते, सत्थो अच्छति तहिं न उज्जमति । एतेण उ पासत्थो। (गा. ८५४) ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति । एतेन कारणेनैष पार्श्वस्थ उच्यते। (गा. ८५४ टी. प. १११) सेज्जायर कुलनिस्सित, ठवणकुलपलोयणा अभिहडे य । पुब्बिं पच्छासंथुत, णितियग्गपिंडभोइ य पासत्थो॥ (गा. ८५६) पूजन-पूजनं नाम यथाक्रमं गुर्वादीनामाहारादिसम्पादनविनयकरणम् । (१५०७ टी. प. ३३) पूतिनिर्वलनमास-पूतिनिर्वलनमासपूतिर्दुरभिगन्धिस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूतिनिर्वलनमासः।। (गा. १३४१ टी. प. ८१) पूर्वसंस्तुत—पूर्वसंस्तुतो नाम मातृपितृपक्षवर्ती। (गा. ३७१६ टी. प. ४) पौराणदुर्द्धर-दुर्द्धरं नयभङ्गाकुलतया प्राकृतजनैर्धारयितुमशक्यं धरतेऽर्थान् प्रवचनमिति पौराणदुर्द्धरः । (गा. १४६६ टी. प. ३१) प्रज्ञप्ति-प्रज्ञप्ति म स्वसमयपरसमयप्ररूपणा । (गा. १४७७ टी. प.२७) प्रज्ञप्तिकुशल-जीवाजीवा बंधं, मोक्खं गतिरागतिं सुहं दुक्खं । पण्णत्तीकुसलविदू, परवादिकुदंसणे महणो । पण्णत्ती कुसलो खलु, जह खुड्गणी मुरुंडरायस्स। पुट्ठो कह न वि देवा, गयं पि कालं न याणंति । (गा. १५००-१५०१) प्रतिक्रमण-प्रतिक्रमणं दोषात प्रतिनिवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानम् (गा. ५३ टी. प. २०) प्रतिचरक-प्रतिचरका नाम अपराधापन्नस्थप्रायश्चित्ते दत्ते तपः कुर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते प्रति (गा. ३०४ टी. प. ३६) प्रतिचोदना–पुनः पुनः स्खलितस्य निष्ठुरं शिक्षापणं प्रतिचोदना । (गा. २०८६ टी. प. ६६) प्रतिज्ञापना–प्रतिज्ञापना नाम विधिना पात्रादीनां मार्गणा।। (गा. ३६२६ टी प. ४६) प्रतिबोधक-प्रतिबोधको नाम गृहचिन्तक उच्यते यो गृहं चिन्तयन् यो यत्र योग्यस्तं तत्र व्यापारयति तत्र व्याप्रियमाणं च प्रमादतः स्खलन्तं निवारयति स गृहचिन्तक उच्यते । (गा. १३७५ टी.प. ५) प्रतिसेवक-प्रतिसेवको नाम यो भिक्षुः निष्कारणे कारणाभावेऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि प्रतिसेवते । (गा. १६४७ टी. प. ६२) प्रतिसेवना-प्रतिषिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः। (गा. ३६ टी.प. १५) प्रतीच्छक-प्रतीच्छकः परगणवर्ती सूत्रार्थदुभयग्राहकः । (गा. १६८२ टी. प. ६७) पाडिच्छे त्ति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्यते ते प्रतीच्छकाः। (गा. ६५७ टी. प. १३४) प्रत्यनीक-आत्मनः परेषां च प्रतिकलः प्रत्यनीकः। (गा. १७१३ टी. प. ७१) प्रत्यालीढ-यत्पुनर्वाममुरुमग्रतो मुखमाधाय दक्षिणमुरुं पश्चामुखमपसारयति अंतरा वात्रापि द्वयोरपि पादयोःपंचपादास्ततः पूर्वप्रकारेण युध्यते तत् प्रत्यालीढम् । (गा. २१८ टी. प. १३) प्रमार्जनासंयम-य उपकरणभारमाददानो निक्षिपन्वा प्रतिलेख्य प्रमाय॑ च गृह्णाति निक्षिपति वा एतेन प्रेक्षासंयमः प्रमार्जनासंयमः। (गा. १४६० टी. प. ३०) प्रयत-प्रयतो नाम कृताञ्जलिप्रग्रहो दृष्ट्वा सूरिमुखारविंदमवेक्षमाणो बुद्धयुपयुक्तः । (गा. २६५० टी. प. ३७) प्रलीन-कोधादी वा पलयं. जेसि गता ते पलीणा उ । (गा. ४५१३) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy