SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ [१६६ नय-नायम्मि गिव्हियव्वे, अगिण्हित पम्मि चेव अथम्मि । ' जइयव्वमेव इति जो, उवदेसो सो नयो नामं ॥ (गा. ४६६१) नायक-नायका ज्ञानादीनां प्रापकास्तदुपदेशनात् । (गा. १४७६ टी. प. २८) निंदा-निंदाद्यात्मसाक्षिकम् । (गा. ६१५ टी. प. १२६) निघूमक (राज्य)-निधूमकं नाम अपलक्षणं यत्प्रभावतो राज्यमनुशासति रन्धनीयमेव न भवति।। (गा. १५६५ टी. प. ४४) निर्यापित-सम्यग् गुरुपादान्तिके निर्णीतार्थीकृतं निर्यापितम् । (गा. १४६८ टी. प. ३२) निर्यामक कथञ्चनापि प्रवहणं वाहयति यथा क्षिप्रमविघ्नेन समुद्रस्य पारमुपगच्छति एष एव च तत्त्वतो निर्याभक उच्यते। (गा. १३७५ टी. प. ५) 'निर्वृहना-नि!हना नाम वैयावृत्त्यस्याकरणं यदि वा वसतौ दोषाभावे यत्स्थानं न ददातिएषा नियूहना वैयावृत्त्याकरणादिना यत्तस्याऽपाकरणं सा नि!हनेति भावः । (गा. १०५२ टी. प. २२) निरिम-निर्हारिमं नाम यद् ग्रामादीनामन्तः प्रतिपद्यते । (गा. ४३६४ टी. प. ७६) निश्रा-आहारादी दाहिइ, मझं तु एस निस्सा उ। (गा. १६) निष्ठित-निष्ठितं नाम येन कारणेनोपसंपन्नस्तत्सूत्रार्थलक्षणं कारणं निष्ठितं समाप्तम् । (गा. २१०८ टी. प. ७३) नैचयिक-सणसत्तरमादीणं, धन्नाणं कुंभकोडिकोडीओ। जेसिं तु भोयणट्ठा, एरिसया होंति नेवतिया ॥ . (गा. ६५१) • निचयेन संचयेनार्थाद् धान्यानां ये व्यवहरन्ति ते नैचयिकाः। (गा. ६५१ टी. प. ११) पत्तन–पत्तनं शकटैर्गम्यं, घोटकैनौभिरेव च । नौभिरेव यद् गम्यं, पट्टनं तप्रचक्षते ।। (गा. ६१५ टी. प. १२७) परिकर्मणा-परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणतः संयतप्रायोग्यं करोति । (गा. २३५० टी. प. १२) परिकुंचणा–परिकुंचनं परिकुंचना गुरुदोषस्य मायया लघुदोषस्य कथनम् । (गा. ३६ टी. प. १५) परिचितश्रुत-परिचितमत्यन्तमभ्यस्तीकृतं श्रुतं येन स परिचितश्रुतः। (गा. ८०० टी. प.६७) • परिचितं पूर्वस्मिन् पर्याये श्रुतं यस्य स परिचितपूर्वश्रुतः यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितं पूर्वपठितं यस्य स । (गा. १५४७ टी. प. ४०) परिजीर्ण–परिजुण्णो उ दरिद्दो, दव्वे धण-रयणसारपरिहीणो। भावे नाणादीहिं, परिजुण्णो एस लोगो उ॥ (गा. २०६९) पर्व-पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं । अण्णं पि होइ पव्वं, उवरागो चंदसूराणं ॥ (गा. २६६८) मासद्धमासियाणं, पव्वं पुण होइ मज्झं तु । (गा. २६६७) पश्चात्संस्तुत-पश्चात्संस्तुतो भार्यापक्षगतः । (गा. ३७१६ टी. प. ४) पांशव-पांशवो नाम धूमाकारमापांडुरमचित्तरजं। (गा. ३११५ टी. प. ४८) पाण-पाणा नाम ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात् । (गा. १४४८ टी. प. २१) पाद-पायसमा ऊसासा, कालपमाणेण होंति नायव्वा । (गा. १२१) पारंचित-यस्मिन् प्रतिसेविते लिंग-क्षेत्र-काल-तपसां पारमंचति तत् पारांचितम् ।। (गा. ५३ टी. प. २०, २१) पारायण-पारायणं नाम सूत्रार्थतदुभयानां पारगमनम् । (गा. १७३० टी. प. १) पारिणामिकीबुद्धि-यया पुनः पुद्गलानां विचित्रं परिणाम जानाति सा पारिणामिकी। (गा. २३८६ टी. प. १६) पारिहारिक-पारिहारिका नाम आपन्नपरिहारतपसोऽभिधीयन्ते । (गा. ६२४ टी. प. ५२) पार्श्वस्थ-दंसण-नाण-चरित्ते, तवे य अत्ताहितो पवयणे य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy