SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट [१७१ प्रवर्तक-तव-नियम-विणयगुणनिहि.पत्तगा नाण-दंसण.चरित्ते। संगहवग्गहकुसला, पवत्ति एतारिसा होति ॥ (गा. ६५८) • संजम-तव-नियमसं, जो जोग्गो तत्थ तं पवत्तेति। असहू य नियत्तेती, गणतत्तिल्ला पवत्तीओ ॥ (गा. ६५९) प्रश्नाप्रश्न-प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । (गा. ९७६ टी. प. ११७) प्राभूत-परिमाणपरिच्छिन्ना प्राभृतशब्दवाच्याः। (गा. ४३५ टी. प. ८८) प्राभृतं नाम यदिष्टः श्रुतस्कंधः । (गा. २११७ टी. प. ७४) फलित-फलितं नाम यद् व्यजनैर्भक्ष्यैर्वा नानाप्रकारैर्विरचितम् । (गा. ३८२१ टी. प. १६) बकुशत्व-बकुशत्वं शरीरोपकरणविभूषाकरणम् । (गा. १५८६ टी. प. ४६) बहुमान–बहुमानो नाम आंतरो भावप्रतिबंधः । (गा. ६३ टी. प. २५) .बहुमानमान्तरप्रीतिविशेषः। (गा. ३०३३ टी. प. ३६) बहुसूत्र-बहुकालोचितं सूत्रं आचारादिकं यस्य स बहुसूत्रो गीतार्थो विदितसूत्रार्थः । (गा. १४४२ टी. प. १६) बह्वागम-बहुरागमोऽर्थरूपो यस्य स बह्वागमः जघन्येनाचारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधरः । (गा. १४७६ टी. प. २८) बुबुद-यत्र वर्षे निपतति पानीयमध्ये बुद्बुदास्तोयशलाका रूपा उत्तिष्ठन्ति ततो वर्षमप्युपचारात् बुबुदमित्युच्यते । (गा. ३१११ टी. प. ४८) भावगण-गीतत्थउजुयाणं, गीतपुरोगामिणं चऽगीताणं । एसो खलु भावगणो, नाणादितिगं च जत्थत्थि ॥ (गा. १३६७) भावसंविग्न-भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेतचिंतयति किं मे कडं, किं च ममस्थि सेसं, किं सक्कणिजं न समायरामि इत्यादि। (गा. १ टी. प. ६) भिक्षा-हस्तेन वा मात्रेण वा या समुद्यता उत्पादिता सा भिक्षेत्युच्यते । (गा. ३८११ टी प १८) भिक्षावृत्ति-अच्चित्ता एसणिज्जा य, मिता काले परिक्खिता। जहालद्धा विसुद्धा य, एसा वित्ती य भिक्खुणो ॥ (गा. १६३) भिक्षु-अविहिंस बंभचारी, पोसहिय अमज्जमंसियाऽचोरा । सति लंभ परिच्चाई, होति तदक्खा न सेसा उ । (गा. १९०) भिक्षुभाव-भिक्षभावो नाम स्मारणा वारणा प्रतिचोदना । (गा. २०८६ टी. प. ६६) भूतिकर्म-जरियादिभूतिदाणं, भूतीकम्मं विणिद्दिष्टुं । • भूतिकर्म नाम यज्ज्वरितादीनामभिमंत्रितेन क्षारेण रक्षाकरणम्। (गा. ८७६ टी. प. ११७) भूमिकर्म-भूमिकर्म नाम विषमाणि भूमिस्थानानि भुंक्त्वा संमार्जन्या संमार्जनम्, आमर्जनं मृदुगोमयादिना लिम्पनम् । (गा. १७५४ टी. प. ६) मृतक-भृतकः कियत्कालं मूल्येन धृतः । (गा. ३७०५ टी. प. २) मंडल-द्वावपि पादौ समौ दक्षिणवामतोऽपसार्य ऊरू प्रसारयति यथा मध्ये मंडलं भवति अंतरा चत्वारः पादास्तद् मंडलम् । (गा. २१८ टी. प. १३) मंत्र-साधनरहितो मंत्रः। (गा. २३२१) मंदसंविग्न-चरणकरणस्स सारो, भिक्खायरिया तहेव सज्झाओ। एत्थ परितम्ममाणं, तं जाणसु मदसंविग्गं॥ (गा. २४८४) मडभ-मडभाः कुब्जाः कुष्टव्याध्युपहताः।। (गा. १४५० टी. प. २१) मडम्ब-अर्धतृतीयगव्यूतान्तामान्तररहितं मडंबम् । (गा. ६१५ टी. प. १२७) / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy