SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ १७२ ] मध्यस्थ—मध्ये रागद्वेषयोरपान्तराले तिष्ठतीति मध्यस्थाः । मन्मन—– मम्मणो पुण भासतो, खलए अंतरंतरा । चिरेण णीति से वाया, अविसुद्धा व भासते ॥ महत्तरक— गंभीरो मद्दवितो, कुसलो जो जातिविणयसंपन्नो । जुवरण्णा सहितो, पेच्छइ कज्जाइ महतरओ || (गा. ६३० ) महागोप-यो गोपो गाः स्वापदेषु विषमेषु वा प्रदेशेष्वटव्यां वा पतंतीर्वारयित्वा च क्षेमेण स्वस्थानमानयति स महागोप उच्यते । (गा. १३७५ टी. प. ५) (गा. २६३० टी. प. ३३) (गा. २६३० टी. प. ३३) (गा. २७०३ टी. प. ४६ ) (गा. १५६५ टी. प. ४४ ) (गा. २०३ ) (गा. ८७६ टी. प. ११७ ) (गा. ७५८ टी. प. ८४ ) महानिर्जर — महानिर्जरस्तदावरणीयस्य कर्मणः क्षयकरणात् । महापर्यवसान—महापर्यवसानः पुनरन्यनवकर्मबंधाभावात् । महापान — पिबति अर्थपदानि यत्रस्थितस्तत्पानं, महच्च तत्पानं च महापानम् । मारि — मारिर्यद्वशान्मारिदोषोपहतं प्रचुरं दुर्भिक्षमुपयाति । मुहूर्त - अहवा वि तीसतिगुणे, सेसे तेणेव भागहारेणं । भइयम्मि जं तु लब्भति, ते उ मुहुत्ता मुणेयव्वा ।। मूलकर्म — मूलकर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणमपुरुषद्वेषिण्याः सत्याः पुरुषद्वेषिणीकरण । मेघा - अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः । यथाछंद — उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो । t एसी उ अधाछंदो । उस्सुत्तमणुवदिट्ठ, सच्छंदविगप्पियं अणणुवादी । परतत्तिपवित्ते तिंतिणे य इणमो अहाछंदो || सच्छंदमतिविगप्पिय, किंची सुह - सायविगतिपडिबद्धो । तिहि गारवेहि मज्जति, तं जाणाहि य अधाछंदं ॥ यक्षालिप्त———यक्षालिप्तं नाम एकस्यां दिशि अन्तरान्तरा यद्दृश्यते । युवराज — आवस्सयाइ काउं, जो पुव्वाइं तु निरवसेसाई । (गा. ८६०-६२) (गा. ३११७ टी. प. ४६ ) (गा. ६२६ ) (गा. ३११६ टी. प. ४६ ) केषाञ्चिदाचार्याणां मतेन भवन्ति शुक्लपक्षे प्रतिपदा दिक्षु दिवसेष्वमोघामोघा शुभाशुभसूचननिमित्तादि तथोत्पादा आदित्यकरणविकारजनिता आदित्यस्योदयसमयेऽस्तमयसमये वाताम्राः कृष्णश्यामा वा यूपक इति । (गा. ३१२० टी. प. ४६ ) रचितक ( भिक्षादोष ) -- रचितं नाम संयतनिमित्तं कांस्यपात्रादौ मध्ये भक्तं निवेश्य पार्श्वेषु व्यजनानि बहुविधानि स्थाप्यन्ते । (गा. १५२१ टी. प. ३५) (गा. १३ टी. प. ८) (गा. ४६३२ टी. प. १०५) अत्थाणीमज्झगतो, पेच्छति कज्जाई जुवराया ॥ यूपक—यूपको नाम शुक्ले शुक्लपक्षे त्रीणि दिनानि यावद् द्वितीयस्यां तृतीयस्यां चतुर्थ्यां चेत्यर्थः सन्ध्याच्छेदः । रचितक भोजी-रचितकं नाम कांस्यपात्रादिषु पटादिषु वा यदशनादिदेयबुद्ध्या वैविक्त्येन स्थापितं तद् भुंक्ते इत्येवंशीलो रचितकभोजी । राजकुमार — पच्चंते खुमंते, दुद्दते सव्वतो दमेमाणो । संगमनीतिकुसलो, कुमार एतारिसी होति ॥ राजा - पंचविधे कामगुणे, साहीणे भुंजते निरुव्विग्गे । वावारविप्पमुक्को, राया एतारिसो होति ॥ परिशिष्ट- ६ Jain Education International For Private & Personal Use Only (गा. ८८६ टीप ११६) (गा. ६४८ ) (गा. ६२८) www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy