SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ [१७३ रूपयक्ष-भंभीय मासुरुक्खे, माढरकोडिण्णदंडनीतीसु । अधऽलंचऽपक्खगाही, एरिसया रूवजक्खा तु॥ (गा. ६५२) लक-लढा ये वंशादेरुपरि नृत्तं दर्शयन्ति । (गा. १४४६ टी. प २१) लवसत्तम-सत्तलवा जदि आउं, पहुप्पमाणं ततो तु सिज्झंतो । तत्तियमेत्तं न भूतं, ततो ते लवसत्तमा जाता ॥ सव्वट्ठसिद्धिनामे,उक्कोसट्ठिई य विजयमादीसु । एगावसेसगब्मा, भवंति लवसत्तमा देवा ॥ (गा. २४३३, २४३४) लोकोत्तरप्रग्रह-आयरिय-उवज्झाए, पवत्ति-थेरे तहेव गणवच्छे । एसो लोगुत्तरिओ, पंचविहो पग्गहो होति ॥ (गा. २१७) वक्षस्कार-वक्खारो नाम एकस्यां वलभ्यामभिनिर्वगडो विष्वग् अपवरकः । (गा. २७८२ टी. प. ६१) वचनसंग्रहकुशल-वचने वचनविषये अभिग्रहिकस्य गृहीताभिग्रहप्रतिपत्तमौनव्रतस्येत्यर्थः। केनापि प्रश्ने कृते सति तस्योत्तरं यद्भणत्येष वचनसंग्रहकुशलः।। (गा. १५०६ टी. प. ३४) वन-एकद्रुम एकजातीया ये वृक्षास्ते यत्र विद्यन्ते तद् भवति वनम् । (गा. ३७६१ टी. प. १५) • एकजातीयद्रुमसंघातो वनम् । (गा. ३७८६ टी. प. १५) वनीपक (भिक्षादोष)-वनीपकीभूय पिण्ड उत्पाद्यते स पिण्डोऽपि वनीपकः। (गा. १५२१ टी. प. ३५) वर्त्तना—पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा पुनः पुनरभ्यसनं वर्तना। (गा. २८५ टी. प. ३२) • पूर्वगृहीतस्य पुनरुज्ज्वालनं वर्तना । (गा. ३६७५ टी. प. २३) वस्तु-वस्तूनि नाम अर्थाधिकारविशेषाः। (गा. ४३५ टी. प. १८) वाचिकविनय-हित-मित-अफरुसभासी. अणवीइभासि स वाइओ विणओ। (गा. ६८) वारणा-अनाचारस्य प्रतिषेधनं वारणा। (गा. २०६६ टी. प. ६६) विचारभूमि-विचारभूमिः पुरीषोत्सर्गभूमिः । (गा. १७६७ टी. प. ८) विदुर्ग-• विदुर्गे वा नानाजातीयद्रुमसंघाते । (गा. ३७८६ टी. प. १५) • नानाजातीयद्रुमरूपं विदुर्गम् । (गा. ३७६१ टी. प. १५) विधारणा–विविधैः प्रकारैः विशिष्टं चार्थमुद्धृतमर्थपदं यया धारणया स्मृत्या धारयति सा विधारा विधारणा। (गा. ४५०६, टी. प. ८६) विपतगृह---विपतद्ग्रहः नंदीपतद्ग्रहात् किंचिदूनः स एतदर्थं धार्यते कदाचित् पतद्ग्रहो भिद्येत । (गा. ३६३३ टी. प. ४७) विमात्रक–विमात्रको मात्रकाद् मनाक् समधिक ऊनतरो वा । (गा. ३६३३ टी. प. ४७) वियार-विचारो नाम उच्चारादिपरिष्ठापनम् । (गा. ११० टी. प. ३६) विस्रोतसिका-विस्रोतसिका संयमस्थानप्लावनम् । (गा. २६५० टी. प. ३७) विहारविकटना-संतम्मि वि बलविरिए, तवोवहाणम्मि जं न उज्जमियं । एस विहारवियडणा। (गा. २४४) वीर-वीर ऊरसबलवान् तेनाक्लेशेन परबलं जयति । (गा. १४१४ टी. प. १८) वृद्ध-वृद्धाः श्रुतेन पर्यायेण वयसा च महान्तः । (गा. २३७८ टी. प. १७) वृद्धशील-निहुयसभाव अचंचल, नातव्यो वुड्ढसील ति॥ (गा. ४०८६) वैध-अम्मापितीहि जणियस्स, तस्स आतंकपउरदोसेहिं। वेज्जा देति समाधि, जहिं कता आगमा होति । (गा. ६४६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy