SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ १७४ ] परिशिष्ट वैशाख–स्थानमालीढस्य प्रतिपथि विपरीतत्वात् प्रत्याली, प्रत्युन्नः पाणी अभ्यंतराभिमुखे कृत्वा समश्रेण्या करोति अग्रिमतले च बहिर्मुखे ततो युध्यते तद् वैशाखं स्थानम् । (गा. २१८ टी. प. १३) व्यवहार-अस्थी पनत्थीणं, हाउं एगस्स ववति बितियस्स। एएण उ ववहारो। (गा.५) व्यवहारी–पियधम्मा दढधम्मा, संविग्गा चेव वञ्जभीरू य। सुत्तत्थतदुभयविऊ, अणिस्सिय ववहारकारी य॥ . (गा. १४) व्याक्षिप्त-व्याक्षिप्तः कर्मणि कर्त्तव्ये व्याकुलः। (गा. २५२५ टी. प. १३) व्युत्सृष्टदेह-वातिय-पित्तिय-सिंभिय, रोगातंकेहिं तत्थ पुट्ठो वि । न कुणति परिकम्मं सो, किंचि वि वोसट्ठदेहो उ॥ .. (गा. ३८३६ टी. प. ३) शर-शरो नाम निर्भयः। स च कतश्चिदपि न भयमपगच्छति। (गा. १४३४ टी. प. १८) श्रुतनिघर्ष-श्रुतं निघर्षयन्तीति श्रुतनिघर्षाः। किमुक्तं भवति ? यथा सुवर्णकारस्तापनिघर्षच्छेदैः सुवर्णं परीक्षते किं सुन्दरमथवामङ्गलमिति एवं स्वसमयपरसमयान् परीक्षयन्ते ते श्रुतनिघर्षाः । (गा. १४७६ टी. प. २८) श्रुतबहुश्रुत-यस्य बह्वपि श्रुतं न विस्मृतिपथमुपयाति स श्रुतबहुश्रुतः। (गा. ४५०८ टी. प. ८६) संघ-संघो गुणसंघातो, संघायविमोयगो य कम्माणं । रागद्दोसविमुक्को, होति समो सव्वजीवाणं ॥ • परिणामियबुद्धीए, उववेतो होति समणसंघो उ। __ कजे निच्छियकारी, सुपरिच्छियकारगो संघो। . (गा. १६७७,१६७८) • आसासो वीसासो, सीतघरसमो य होति मा भाहि । अम्मापितीसमाणो, संघो सरणं तु सव्वेसिं। . (गा. १६८१) संदंश-संडासए इति अंगुष्ठप्रदेशिनीभ्यां यद् गृह्यते शाल्यादिकं तावन्मात्रं प्रतिगृहं गृह्णन्ति । (गा. ३८५३ टी. प. ५) संघना–विस्मृत्यापान्तराले त्रुटितस्य पुनः संधानकरणं संधना। (गा. ३६७५ टी. प. २३) पूर्वगृहीतविस्मृतस्य पुनः संस्थापनं संधना। (गा. २८५ टी. प. ३२) संधारणा-समशब्दं एकाकीभावे धृतानुधारणा तान्यर्थपदानि आत्मना सह एकभावेन यस्माद्धारयति तस्माद् धारणा संधारणा। (गा. ४५०६ टी. प. ८६) संपाण्डुगभाण्डधारी-संपाण्डुगभाण्डधारिणो नाम यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति । (गा. ३५८६ टी. प. ३८) संप्रधारणा–यस्मात् सन्धार्य सम्यक् प्रकर्षणांवधार्य व्यवहारः प्रयुक्त तस्मात्कारणात्तेन शिष्येण सम्प्रधारणा भवति ज्ञातव्या। (गा. ४५०६ टी. प. ८६) संबाध-संबाधो यात्रासमागतप्रभूतजननिवेशः।। (गा. ६१५ टी. प. १२७) संभोजन-संभोजनं नाम यत्सांभोगिकैः सह भोजनसंभोगो भक्ते वहति । (गा. १५०७ टी. प. ३३) संयमकुशल-पुढवादिसंजमम्मी, सत्तरसे जो भवे कुसलो। (गा. १४८८) • अधवा गहणे-निसिरण, एसण सेजा-निसेज-उवधी य। आहारे वि य सतिमं, पसत्थजोगे य जुंजणया ॥ (गा. १४८६) • इंदिय-कसायनिग्गह, पिहितासवजोगझाणमल्लीणो। संजमकुसलगुणनिधि, तिविधकरणभावसुविसुद्धो॥ • (गा. १४६०) • भवत्यप्रशस्तानां मनोवाक्काययोगानामपवर्जन प्रशस्तानां मनोवाक्काययोगानामभियोजनं संयमकशलः। (गा. १४६० टी. प. ३०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy