SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ [१७५ • ग्रहणे आदाने निसिरणे एषणायां गवेषणादिभेदभिन्नायां शय्यानिषद्योपध्याहारविषयानां च निषद्यायां सम्यगुपयुक्तः संयमकुशलः। (गा. १४६० टी. प. ३०) संयम सप्तदशविधं यो जानात्याचरति च स संयमकुशलः। (गा. १४७७ टी. प. २७) संयोगदृष्टपाठी—अनेकान् संयोगान् व्यापार्यमाणान् यो दृष्टवान् यश्च तत् पाठं पठितवान् स संयोगदृष्टपाठी।.. (गा. २४२४ टी. प. २४) संयोजना-संयोजनं संयोजना शय्यातरराजपिंडादिभेदभिन्नाऽपराधजनितप्रायश्चित्तानां संकलनाकरणम्। (गा. ३६ टी. प. १५) संरम्भ-संकप्पो संरंभो .प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभः । (गा. ४६ टी. प. १८) संवत-संवा नाम यत्र विषमादौ भयेन लोकः संवतीभूतस्तिष्ठति। (गा. ३८७८ टी. प. ६) संसक्त-सामायारी वितह. कणमाणो जं च पावए जत्थ संसत्तो च अलंदो। (गा. ८८७) • यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति,संविनेषु मिलितः संविग्रसदृशः स संसक्तः। • अलिंदे गोभक्तं कुक्कुसओदनभिस्सटाअवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते । (गा. ८८८ टी. प. ११६) • पंचासवप्पवत्तो, जो खलु तिहि गारवेहि पडिबद्धो । इत्थि-गिहिसंकिलिट्ठो, संसत्तो सो य नायव्वो ॥ (गा. ८६०) संसारप्रवर्धक जो जह व तह लद्धं, भुजति आहार-उवधिमादीयं । समणगुणमुक्कजोगी, संसारपवड्ढगो भणितो ।। (गा. १०८५) संस्तारक-संस्तारकोऽर्धतृतीयहस्तदीर्घहस्तचत्वार्यगुलानि विस्तीर्णः। (गा. ३३८७ टी. प. २) सचित्तरज-सचित्तरजो नाम व्यवहारसचित्ता वातोद्धता श्लक्ष्णधूलिस्तच्च सचित्तरजो वर्णेनाताम्रम् । (गा. ३१११ टी. प. ४८) सत्त्व-प्राणव्यपरोपण समर्थविद्याप्रयोगेप्यचलितस्तन्मानोपमर्दहेतुरवष्टम्भः । (गा. ७५८ टी. प. ८४) समपाद-द्वावपि पादौ समौ निरंतरं यत् स्थापयति जानुनी उरू चातिसरले करोति तत् समपादम्। (गा. २१८ टी. प. १३) समारंभ-परितावकरो भवे समारंभो। .यस्तु परस्य परितापकरो व्यापार स समारंभः।। (गा ४६ टी. प. १८) समाहित-सम्मं आहितभावो समाहितो। (गा. १४८७) समाहितः उपशमी ज्ञानादीनां हितः स्थित उत्पत्तिके ज्ञानाद्यधिकं निर्मलतरं आत्मनो वाञ्छन् सदैव गुरुषु बहुमानपर इति भावः । (गा. १४८२ टी. प. २६) समुद्देश—समुद्देशो व्याख्या अर्थप्रदानम् । (गा. ११४ टी. प. ११५) सहित–सहितो नाम यो यस्य ज्ञानादेरुचितः कालस्तेनोपेतः । (गा. १४८२ टी. प. २६) सात्त्विक-सात्त्विको नाम यो महत्यप्युदये गर्व नोपयाति । (गा. १४३४ टी. प. १८) सारूपिक-सारूपिको शिरो मंडो रजोहरणरहितो अलाबपात्रेण भिक्षामटति सभार्योऽभार्यो वा। (गा. 3६७१ टी. प.५५) सारूपिकसिद्धपुत्र-सारूपिकसिद्धपुत्रो नाम मुण्डितशिखो रजोहरणरहितोऽलाबुपात्रेण भिक्षामटन् सभार्यो वा । (गा. ३६५६ टी. प. ५२) सिति–सितिर्नाम ऊर्ध्वमधो वा गच्छतः सुखोत्तरोवतारहेतुः काष्ठादिमयः पन्थाः। (गा. ४२३७ टी. प. ५५) सिद्धपुत्र-सिद्धपुत्र नाम सकेशो भिक्षामटति वा न वा वराटकैः विटलकं करोति यष्टिं धारयति । (गा. ३६७१ टी. प. ५५) सीभर-सीभरो नाम य उल्लफ्न् परं लालया सिञ्चति । (गा. १४८२ टी. प. २६) Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy