SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ १७६] परिशिष्ट-६ (गा. ४१५५) (गा. ३०१६ टी. प. ३३) (गा. ३०१६ टी.प.३३) (गा. ३०१६ टी. प. ३३) (गा. ३७७५) सुप्रणिहित—जो एतेसुं न वट्टति, कोधे दोसे तधेव कंखाए। सो होति सुप्पणिहितो, सोभणपणिधाणजुत्तो वा। स्तव-अष्टश्लोकादिकाः स्तवाः। .चतुःश्लोकादिकः स्तवः। स्तुति-एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति । • अन्येषामाचार्याणां मतेन एकश्लोकादिसप्तश्लोकपर्यन्ताः स्तुतिः । • थुतिओ तिसिलोइया। स्थविर-संविग्गो मद्दवितो, पियधम्मो नाण-दंसण चरित्ते। जे अटे परिहायति, ते सारेंतो हवति थेरो॥ • स्थविरा नाम अतिमहान्तो वयसातिगरिष्ठा। स्थापित स्थापितं यत्संयतार्थं स्वस्थाने परस्थाने वा स्थापितम् । स्थिर-स्थिरो नाम धृतिसंहननाभ्यां बलवान। •स्थिरो नाम उद्योगं कुर्वन्नपि न परिताम्यति । • स्थिरो नाम यस्तत्रावस्थायी ध्रुवकर्मिकः । स्पर्शित-स्पर्शितो योगत्रिकेण सेविता पालिता। हरियाडिया-स्तेनैर्तृतस्य स्तेनहरणं हृताहृतिका स्तेनानीतप्रतीच्छा हृताहतिका भण्यते । (गा. ६६०) (गा. १४६२ टी.प. २३) (गा. १५२१ टी. पं. ३५) (गा. ५३८ टी. प. २७) (गा. १४३४ टी. प. १६) (गा. २५२५ टी. प. १३) (गा. ३७७६ टी. प. १३) (गा. ३७६७ टी. पं. ११) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy