Book Title: Agam 30 Mood 03 Uttaradhyayana Sutra Part 04  Sthanakvasi Gujarati
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 338
________________ पिालि-9ीडी, ६, Gllas, उडि तथा तणहारा-तृणहाराः तृप२, कट्ठहारा-काष्ठहाराः ४ाट २, मालुगा-मालुका भादु४, पत्तहारगा-पत्रहारका पत्र हा२४ मा सात छन्द्रिय 4 विशेष छ. कप्पसदि भिजाय तिंदुका तउस मिंजिगा-कार्पासस्थिमिञ्जाश्च तिन्दुकाः त्रपुषमिञ्जिकाः ४ासास्थिमित तिन्दु अपमिला, 24॥ ५Y Y /न्द्रिय विशेष ०१ छे. सयावरि गुम्मीय इंद काइया इद गोवगमाईया णेगहा एवमायओ-सदावरी गुल्मी इन्द्रकायिकाः इन्द्र गोपिकादिका अनेकधा एवमादयः मा०४ प्रमाणे सहारी, गुहिम, छन्द्रायि અને ઈન્દ્રગોપિકા આ સઘળા ત્રણ ઈન્દ્રિય જીવોના નામ છે. ત્રણ ઈન્દ્રિય ७१ मी ५५ मेने मान जाय छे. ते सव्वे लोगेगदेसे न सव्वत्थ वियाहिया-ते सर्वे लोकैकदेशे न सर्वत्र व्याख्याताः २मा सघणा छन्द्रिय જીવ લેકના એક દેશમાં જ રહે છે. સર્વત્ર લોકમાં નહીં, આવું પ્રભુએ १२मावत छ. संतई पप्प-संतति प्राप्य पाहुनी अपेक्षा । ७१ अणाइया वि य अपज्जवसिया-अनादिकाः अपि च अपर्यवसिताः अनादि अन मनात छे. ठिई पडुच्च-स्थितिं प्राप्य स्थितिनी अपेक्षा विया२ ४२पाथी साइया वि य सपज्जवसिया-सादिकाः अपि च सपर्यवसिताः साही मने सात छ. उक्कोसेणउत्कर्षेण अष्टथी तेइंदिय आउठिई-त्रीन्द्रियाणम् आयुस्थितिः त्रण छन्द्रय वानी मायु एगुणपण्ण-एकोनपञ्चाशत् ५, ५यास (४६) हवस शतनी छ तथा जहन्नियं-जधन्यम् धन्यथा अंतोमुहुत्तं-अन्तर्मुहूत्तम् मत इतनी छ तेईदियाणं काउठिई-त्रीन्द्रीयाणम् कायस्थितिः १ छन्द्रिय वानी कार्य अमुञ्चओ-तं कायं अमुञ्चताम् ऋण धन्द्रियना शरी२ ४ारी रीत प्रात ४२ पाथी काउठिई-कायस्थितिः यस्थिति उक्कोसा-उत्कृष्टा दृष्ट संखेज्जकालंसंख्येयकालम् असभ्यात छे. जहन्नियं अन्तोमुहुतं-जघन्यिका अन्तर्मुहर्तम જઘન્ય અન્તર્મુહૂર્ત છે. ત્રણ ઈદ્રિય જીવોના અંતરકાળ નિમેદની અપેક્ષા See मन तना छे. धन्य मतभुडूतनु छ, प, मध, २स, २५श અને સંસ્થાનરૂપ દેશની અપેક્ષાથી ઘણા ભેદ છે. છે ૧૩૭ ૧૪૫ છે ચતુરિન્દ્રિય જીવ કા નિરૂપણ હવે સૂત્રકાર ચાર ઈન્દ્રિયવાળા જીવન વિષયને સમજાવે છે– " चउरिदिया " त्यादि ! अन्वयार्थ जे उ चउरिंदिया जीवा ते दुविहा पकित्तिया-ये तु चतुरिंद्रिया जीवास्ते द्विविधा प्रकीर्तिताः २ यार इन्द्रियाणा १ छ त में प्रारना छे. मे पज्जत्तमपज्जत्ता-पर्याप्ताः अपर्याप्ताः ५यात मने भीan २५५र्यात तेसिं भेए श्री. उत्त२॥ध्ययन सूत्र:४ ३२०

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372