Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth Author(s): Tulsi Acharya, Mahapragna Acharya Publisher: Jain Vishva Bharati View full book textPage 8
________________ ६०२ वहा १६. जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मा सियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा एएस परिहारट्ठाणाणं अण्णय रं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसेवित्ता से वि कसिणे तत्थेव आरुहेयव्वे सिया | पुव्वि पडिसेवियं पुदि आलोइयं, पुब्बिं पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुव्वि आलोइयं पच्छा पडिसेवियं पच्छा आलोइयं । अपलिउंचिए अपलिडंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउं - चियं । अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्टा पट्ठबिए निव्विसमाणे पडिसेवेइ, से वि कसिणे तत्थेव आरुहेयव्वे सिया ॥ १७. जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासि वा एएस परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, पलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसेवित्ता, से विकसिणे तत्थेव आरुहेयव्वे सिया । पुव्वि पडिसेवियं पुवि आलोइयं, पुव्वि पडिसेवियं पच्छा आलोइयं । पच्छा परिसेवियं पुव्वि आलोइयं पच्छा पडिसेवियं, पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । पलिउंचिए पलिउंचियं आलोएमाणस्स सम्वमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टविए निव्विसमाणे डिसेवेइ, से विकसिणे तत्थेव आरुहेयव्वे सिया || १८. जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा एएस परिहारट्ठाणाणं अण्णयरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, पलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसेवित्ता से विकसिणे तत्थेव आरुहेयव्वे सिया । पुव्वि पडिसेवियं पुव्वि आलोइयं, पुव्वि पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुवि आलोइयं पच्छा पडिसेवियं पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । १. सं० पा०--- एवं बहुसो वि । २. सं० पा०-- एवं बहुसो वि । एवं बहुशः शब्दविशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन चत्वारि सूत्राणि वक्तव्यानि । तत्र प्रथमभङ्गानुगतसूत्रं प्रागेवातिदेशनत उक्तम् । द्वितीय Jain Education International तृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थभङ्गानुगते सूत्रं साक्षादतिदेशत आह एवं बहुसो वि' इति ( व्य० मवृ, भाग ३ पत्र ४६, ४७) । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68