Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 66
________________ ६६० उद्दित्तिए । २६. दसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ वियाहे' नामं अंगे' उद्दित्तिए । ३०. एक्कारसवास परियायस्स समणस्स निग्गंथस्स कप्पइ खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंगचूलिया वग्गचूलिया' वियाहचूलिया नाम अभयणे उद्दित्तिए । ३१. बारसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ अरुणोववाए वरुणोववाए' गरुलोवाए 'धरणोववाए वेसमणोबवाए" वेलंधरोववाए नाम अजभयणे उद्दित्तिए । ३२. तेरसवासपरियायस्स समणस्स निग्गंथरस कप्पर उट्ठाणसुए समुट्ठाणसुए देविंदोववा' नागपरियावणिए" नाम अज्भयणे" उद्दिसितए । ३३. चोहसवासपरियायस्स" समणस्स निम्गंथस्स कप्पइ सुविणभावणानाम" अभय" उद्दित्तिए || १. विवाहपण्णत्ती (क, ता ) ; विवाहे ( ख ) । २. अभय (क, ता) | ३. वंगचूलिया ( ख ) 1 ४. अञ्झयणं (क, ता ) ; अभयणा ( ग ) । ५. x ( क, ख, ग, जी, ता, शु) । ६. x (क, ता); भाष्ये वृत्तौ च एकत्र नामभेदः तथा क्रमभेदोपि वर्तते -- बारसवासे अरुणोववाय वरुणो य गरुलवेलंधरो समणुववाए यता य ते कष्पति उद्दिसिउं ॥ १०८ ॥ द्वादशवर्षपर्याय अरुणोपपातो वरुणोपपातो गरुडोपपातो वेलंधरोपपातो वैश्रमणोपपातश्च ( मतृ ) 1 'वरुणोववाए' इति पाठ: प्रयुक्तादर्शेषु क्वापि नास्ति । नन्दी सूत्रादर्शेषु 'वरुणोववाए' इति पाठो लभ्यते, तस्य चूण्य मलय स्वीकृत ३३ | सुविणभावणा० ३४ चारणभावणा० तयनिसरगं ३५ ३६ ३७ सूत्रा आसीविसभावणा० दिट्ठीविसभावणा० १३. सिमिण (ग, जी ) । Jain Education International दमहारो गिरिवृत्तो च एष नास्ति व्याख्यातः । किन्तु हारिभद्रीयवृत्तावेष व्याख्यातोस्ति । एतत् पाठद्वयमपि स्वीकृतम् । व्यवहारभाष्यकृता 'धरणोवाए' इति पाठो न स्वीकृतः, नन्दीसूत्रे एषोपि वर्तते । अस्माभिः प्रयुक्तादर्शानुसारेण एष एव ( धरणोवदाए) मूले स्वीकृत: । ७. उट्ठाणसुर्य (क ( क, ता ) ; उट्ठाणवरियावणिए (ग, जी, शु) 1 ८. समुद्राणसुयं (क, ता ) । ६. चायं (क, ता ) | नागपरियाए १०. नागपरियावणं (क, ता); णियाए ( ख ) ! ११. अज्झयणं (क, ता); अभयणा ( ग ) । १२. क, ग, ता, शु' संकेतितादर्शेषु सूत्राणां क्रमभेदो वर्तते— क आसी विसभावणा० दिट्टीविभावणा चारणभावणा ० To सुविणभावणा तेय निसग्गं ग, शु सुविणभावणा० चारणभावणा० आसीविसभावणा० दिट्ठीविसभावणा० X For Private & Personal Use Only ता सुविणभावणा० दिट्ठीविसभावणा० १४. अञ्झयणे (ग, जी, शु) । चारणभावणा० सुविणभावणा० तेयनिसग्गं www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68