________________
६६०
उद्दित्तिए ।
२६. दसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ वियाहे' नामं अंगे' उद्दित्तिए । ३०. एक्कारसवास परियायस्स समणस्स निग्गंथस्स कप्पइ खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंगचूलिया वग्गचूलिया' वियाहचूलिया नाम अभयणे उद्दित्तिए ।
३१. बारसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ अरुणोववाए वरुणोववाए' गरुलोवाए 'धरणोववाए वेसमणोबवाए" वेलंधरोववाए नाम अजभयणे उद्दित्तिए । ३२. तेरसवासपरियायस्स समणस्स निग्गंथरस कप्पर उट्ठाणसुए समुट्ठाणसुए देविंदोववा' नागपरियावणिए" नाम अज्भयणे" उद्दिसितए ।
३३. चोहसवासपरियायस्स" समणस्स निम्गंथस्स कप्पइ सुविणभावणानाम" अभय" उद्दित्तिए ||
१. विवाहपण्णत्ती (क, ता ) ; विवाहे ( ख ) । २. अभय (क, ता) |
३. वंगचूलिया ( ख ) 1
४. अञ्झयणं (क, ता ) ; अभयणा ( ग ) । ५. x ( क, ख, ग, जी, ता, शु) ।
६. x (क, ता); भाष्ये वृत्तौ च एकत्र नामभेदः तथा क्रमभेदोपि वर्तते --
बारसवासे अरुणोववाय वरुणो य गरुलवेलंधरो
समणुववाए यता य ते कष्पति उद्दिसिउं ॥ १०८ ॥ द्वादशवर्षपर्याय अरुणोपपातो वरुणोपपातो गरुडोपपातो वेलंधरोपपातो वैश्रमणोपपातश्च ( मतृ ) 1 'वरुणोववाए' इति पाठ: प्रयुक्तादर्शेषु क्वापि नास्ति । नन्दी सूत्रादर्शेषु 'वरुणोववाए' इति पाठो लभ्यते, तस्य चूण्य मलय
स्वीकृत
३३ | सुविणभावणा०
३४
चारणभावणा० तयनिसरगं
३५
३६
३७
सूत्रा
आसीविसभावणा० दिट्ठीविसभावणा०
१३. सिमिण (ग, जी ) ।
Jain Education International
दमहारो
गिरिवृत्तो च एष नास्ति व्याख्यातः । किन्तु हारिभद्रीयवृत्तावेष व्याख्यातोस्ति । एतत् पाठद्वयमपि स्वीकृतम् । व्यवहारभाष्यकृता 'धरणोवाए' इति पाठो न स्वीकृतः, नन्दीसूत्रे एषोपि वर्तते । अस्माभिः प्रयुक्तादर्शानुसारेण एष एव ( धरणोवदाए) मूले स्वीकृत: । ७. उट्ठाणसुर्य (क ( क, ता ) ; उट्ठाणवरियावणिए (ग, जी, शु) 1
८. समुद्राणसुयं (क, ता ) । ६. चायं (क, ता ) |
नागपरियाए
१०. नागपरियावणं (क, ता); णियाए ( ख ) !
११. अज्झयणं (क, ता); अभयणा ( ग ) । १२. क, ग, ता, शु' संकेतितादर्शेषु सूत्राणां क्रमभेदो वर्तते—
क
आसी विसभावणा० दिट्टीविभावणा चारणभावणा ०
To
सुविणभावणा तेय निसग्गं
ग, शु सुविणभावणा०
चारणभावणा० आसीविसभावणा० दिट्ठीविसभावणा०
X
For Private & Personal Use Only
ता
सुविणभावणा० दिट्ठीविसभावणा०
१४. अञ्झयणे (ग, जी, शु) ।
चारणभावणा०
सुविणभावणा० तेयनिसग्गं
www.jainelibrary.org