________________
दसमो उद्देसो
३४. पण्णरसवासपरियायस्स समणस्स निगंथस्स कप्पइ चारणभावणानाम' अज्झयणं
उद्दिसित्तए । ३५. सोलसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ तेयनिसग्गं नामं अज्झयणं उद्दि
सित्तए । ३६. सत्तरसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ आसीविसभावणानाम अज्झयणं
उद्दिसित्तए ।। ३७. अट्ठारसवास परियायस्स समणस्स निग्गंथस्स कप्पइ दिट्ठी विसभावणानामं अज्झयणे
उद्दिसित्तए॥ ३८. ए गूणवीसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ दिट्ठिवायनाम' अंग' उद्दिसि
त्तए । ३६. वीसवासपरियाए समणे निग्गंथे सव्वसुयाणुवाई भवइ ॥ बसविहदेयावच्च-पदं ४०. दसविहे वेयावच्चे पण्णत्ते, तं जहा-आयरियवेयावच्चे' उवज्झायवेयावच्चे थेरवे
यावच्चे तवस्सिवेयावच्चे सेहवेयावच्चे गिलाणवेयावच्चे कुलवेयावच्चे गणवेयावच्चे
संघवेयावच्चे साहम्मियवेयावच्चे ॥ ४१. 'आयरियवेयावच्चं करेमाणे समणे निगथे महानिज्जरे महापज्जवसाणे भवइ ।
एवं जाव साहम्मियवेयावच्चं करेमाणे समणे निग्गंथे महानिज्जरे महापज्जवसाणे भव"।
--त्ति बेमि॥ ग्रन्थ परिमाण कुल अक्षर २७७४८
अनुष्टप् श्लोक-८६७ अ० ४ १. 'नामे (ग)।
४. अज्झयणं (क, ता); अंगे (ख, ग, जी, शु)। २. अज्झयणे (ग, जी, शु)।
५. 'ग, जी, शु' संकेतितादर्शवू स्थानाङ्ग (१०॥ ३. दिट्टीवाए नाम (ग, जी, शु) ।
१७) च क्रमभेदो वर्ततेस्वीकृत
ग, जी, शु
ठाणं आयरियवेयावच्चे
आयरियवेयावच्चे
आयरियवेयावच्चे उज्झाय०
उवज्झाय०
उवझाय० थेर० तवस्सि०
तवस्सि० सेह.
गिलाण
गिलाण. तवस्सि० साहम्मिय०
कुल० गण०
कुल० संघ०
गण०
संघ० साहम्मिय० ६. चिन्हाङ्कित: पाठो भाष्ये वृत्तौ च नास्ति लभ्यते यथा---'उवज्झायवेयावच्चं करेमाणे विवृतः । 'क, ता' संकेतितादर्शयोरेष पाठो समणे निग्गंथे महानिज्जरे महापज्जवसाणे नैव दश्यते । 'ख' प्रतो एष पाठो विस्तृतो भवई'। शेषपदानामपि एवमेव ।
थेर० सेहः
थेर०
सेह.
गिलाण० कुल०
गण.
संघ
साहम्मिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org