Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 67
________________ दसमो उद्देसो ३४. पण्णरसवासपरियायस्स समणस्स निगंथस्स कप्पइ चारणभावणानाम' अज्झयणं उद्दिसित्तए । ३५. सोलसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ तेयनिसग्गं नामं अज्झयणं उद्दि सित्तए । ३६. सत्तरसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ आसीविसभावणानाम अज्झयणं उद्दिसित्तए ।। ३७. अट्ठारसवास परियायस्स समणस्स निग्गंथस्स कप्पइ दिट्ठी विसभावणानामं अज्झयणे उद्दिसित्तए॥ ३८. ए गूणवीसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ दिट्ठिवायनाम' अंग' उद्दिसि त्तए । ३६. वीसवासपरियाए समणे निग्गंथे सव्वसुयाणुवाई भवइ ॥ बसविहदेयावच्च-पदं ४०. दसविहे वेयावच्चे पण्णत्ते, तं जहा-आयरियवेयावच्चे' उवज्झायवेयावच्चे थेरवे यावच्चे तवस्सिवेयावच्चे सेहवेयावच्चे गिलाणवेयावच्चे कुलवेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मियवेयावच्चे ॥ ४१. 'आयरियवेयावच्चं करेमाणे समणे निगथे महानिज्जरे महापज्जवसाणे भवइ । एवं जाव साहम्मियवेयावच्चं करेमाणे समणे निग्गंथे महानिज्जरे महापज्जवसाणे भव"। --त्ति बेमि॥ ग्रन्थ परिमाण कुल अक्षर २७७४८ अनुष्टप् श्लोक-८६७ अ० ४ १. 'नामे (ग)। ४. अज्झयणं (क, ता); अंगे (ख, ग, जी, शु)। २. अज्झयणे (ग, जी, शु)। ५. 'ग, जी, शु' संकेतितादर्शवू स्थानाङ्ग (१०॥ ३. दिट्टीवाए नाम (ग, जी, शु) । १७) च क्रमभेदो वर्ततेस्वीकृत ग, जी, शु ठाणं आयरियवेयावच्चे आयरियवेयावच्चे आयरियवेयावच्चे उज्झाय० उवज्झाय० उवझाय० थेर० तवस्सि० तवस्सि० सेह. गिलाण गिलाण. तवस्सि० साहम्मिय० कुल० गण० कुल० संघ० गण० संघ० साहम्मिय० ६. चिन्हाङ्कित: पाठो भाष्ये वृत्तौ च नास्ति लभ्यते यथा---'उवज्झायवेयावच्चं करेमाणे विवृतः । 'क, ता' संकेतितादर्शयोरेष पाठो समणे निग्गंथे महानिज्जरे महापज्जवसाणे नैव दश्यते । 'ख' प्रतो एष पाठो विस्तृतो भवई'। शेषपदानामपि एवमेव । थेर० सेहः थेर० सेह. गिलाण० कुल० गण. संघ साहम्मिय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68