Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
६५०
ववहारो
मेणं पारे । अभोच्चा आरुभइ सोलसमेणं पारेइ" । जाए' मोए आईयब्बे,' दिया आगच्छइ' आईयव्वे, राई' आगच्छइ नो आईयव्वे, सपाणे' आगच्छइ नो आईयव्वे, अप्पाने आगच्छइ आईयव्वे, सबीए आगच्छइ नो आईयव्वे, अबीए आगच्छइ आईयव्वे, ससणिद्धे आगच्छइ नो आईयव्वे, अससणिद्धे आगच्छइ आईयव्वे, सस रक्खे आगच्छइनो आईयव्वे, अससरक्खे आगच्छइ आईयव्वे । जाए' मोए आईयब्वे तं जहा - अप्पे वा बहुए वा । एवं खलु एसा खुड्डिया मोयपडिमा अहासुतं ' • अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवइ ॥
४१. महल्लियणं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पइ से पढमसरदकालसमयंसि वा चरिमनिदाहकालसमयंसि वा बहिया गामस्स वा जाव सन्निवेसस्स वा वर्णसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुग्गंसि वा । 'भोच्चा आरुभइ सोलसमेणं पारे । अभोच्चा आरुभइ अट्ठारसमेणं पारेइ" । जाए मोए आईयव्वे", दिया आगच्छइ आईयब्वे, राई आगच्छइ नो आईयव्वे, सपाणे आगच्छइ नो आईयव्वे, अप्पाणे आगच्छइ आईयव्वे, सबीए आगच्छइ नो आईयन्ने, अबीए आगच्छइ आईयव्वे, ससणिद्धे आगच्छइ नो आईयव्वे, अससणिद्धे आगच्छइ आईयन्वे, ससरक्खे आगच्छइ नो आईयव्वे, असस रक्खे आगच्छर आईयव्वे, जाए मोए आईयव्वे, तं जहा – अप्पे वा बहुए वा । एवं खलु एसा महल्लिया मोयपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया
१. 'क, ता' संकेतितादर्शयोः चिन्हाङ्कितः पाठः तनपतिषु विद्यते ।
२. जाए जाए (क, ख, जी, ता, शु) । ३. आवीतव्वे सिया ( क ) ; आइयब्वे ( ख ) ; आतीयन्वे ( ग ); मातीतव्वे सिया (ता) सर्वत्र ।
४. अतः परवर्ती पाठो वृत्तौ नास्ति व्याख्यातः । शुब्रिगसम्पादित संस्करणे पि नास्ति । 'ग' प्रतौ 'आगच्छइ आईयब्वे' अतः परवर्ती पाठो नैव विद्यते ।
५. रति (क, ता ) ।
६. सपाणे मत्ते (ख, जी ) सर्वत्र ।
७. अतोग्रे 'क, ता' संकेतितादर्शयोः भिन्ना पाठसरणिरस्ति --- भोच्चा आरुभति चोदसमेण पिट्ठाइ अभोच्चा आरुभति सोलसमेण गिट्ठाइ एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्तं
Jain Education International
जाव अणुपालिया भवति ।
८. जाए जाए ( ख ) |
६. सं० पा० - अहासुतं जाव मणुपालिया । १०. 'क, ता' संकेतितादर्शयोः चिन्हाङ्कितः पाठः अतनपक्तिषु विद्यते ।
११. अतो 'क, ता' संकेतितादर्शयोः भिन्ना पाठसरणिरस्ति -- सिया दिया आगच्छर आतीतम्बे सिया रत्ति आ णो आतीतव्वे सिया सपाने आ णो आतीतब्वे सिया अपाणे या आतीतम्बे सिया सबीए आगच्छइ णो आतीतब्बे सिया अबीए आ आतीतब्बे भोज्या आरुभति सोलमेण गिट्ठाइ अभोच्चा आरुहर अट्ठारसमेण मिट्ठाइ एवं खलु एसा महाल्लिया मोयपडिमा महासुतं जाव अणुपालिया भवति । 'ख' प्रतौ पाठसंक्षेपो दृश्यते - आइयव्वे तह चेव आणाए अणुपालिया भवइ ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68