Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ववहारो
पण्णरसीए एगा दत्ती भोयणस्स पडिग्गाहेत्तए, एगा पाणस्स'। सुक्कपक्खस्स पाडिवए से कप्पइ दो दत्तीओ भोयणस्स पडिगाहेतए, दो पाणस्स । बितियाए तिणि दत्तीओ भोयणस्स पडिग्गाहेत्तए, तिण्णि पाणस्स । एवं एगत्तरियाए वड्ढीए जाव चोहसीए पण्णरस दत्तीओ भोयणस्स पडिग्गाहेत्तए, पण्णरस पाणस्स । पुण्णिमाए अभत्तठे भवइ । एवं खलु एसा वइरमज्झा चंदपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्च सम्म कारण फासिया पालिया सोहिया तीरिया किट्टिया
आणाए अणुपालिया भवइ । पंचववहार-पदं ६. पंचविहे' ववहारे पण्णत्ते तं जहा—आगमे सुए आणा 'धारणा जीए"।
'जहा से तत्थ आगमे सिया, आगमेणं ववहारं पट्ठवेज्जा। नो से तत्थ आगमे सिया, जहा से तत्थ सुए सिया, सुएणं ववहारं पट्टवेज्जा। नो से तत्थ सुए सिया, जहा से तत्थ आणा सिया, आणाए ववहारं पट्ठवेज्जा। नो से तत्थ आणा सिया, जहा से तत्थ धारणा सिया, धारणाए ववहारं पट्ठवेज्जा । नो से तत्थ धारणा सिया, जहा से तत्थ जीए सिया, जीएणं ववहारं पट्टवेज्जा। 'इच्चेतेहिं पंचहिं ववहारेहिं ववहारं पट्टवेज्जा, तं जहा—आगमेणं सुएणं आणाए धारणाए जीएणं । जहा-जहा से आगमे सुए आणा धारणा जीए तहा-तहा ववहारे पट्टवेज्जा । से किमाह भंते ? आगमबलिया समणा निग्गंथा"। इच्चेयं पंचविहं ववहारं जया-जया जहि-जहिं तया-तया तहि-तहिं 'अणिस्सिओ
वस्सियं ववहारं ववहरेमाणे समणे निग्गंथे" आणाए आराहए भवइ॥ अट्ठ-माण-पदं
७. 'चत्तारि" पुरिसजाया" पण्णत्ता, तं जहा--अट्ठकरे नाममेगे" नो माणकरे, १. पाणस्स अण्णाय उंछ सुद्धोवहियं पागहियाए नास्ति ।। एसणाए दलएज्जा एवं से कप्पई पडिग्गा- ८. ववहारेमाणे (ख)। हेत्तए (क, ता)।
६. अणिस्सितोवस्सिए मज्झत्थभूयभावे सम्म २. असंभठे यावि (क); असंस? यावि (ता) ववहारमाणे साहू (क, ता)। ३. एतत् सूत्र 'ग' प्रतौ नोल्लिखितमस्ति । १०.७-१८ एतेषां सूत्राणां तुलनाकृते द्रष्टव्यं ठाणं, तुलनाकृते द्रष्टव्यं ठाणं ५।१२४; भगवती सूत्राङ्कसंख्या ४१४१४.४२५ । ८।३०१ !
११. पुरिसज्जाया (ग, जी, शु) । ४. जीए धारणा (क, ता) । शुब्रिगसम्पादित- १२. गणंसि चत्तारि पुरिसज्जाया परिवसंति (क,
प्रस्तुतसूत्रसंस्करणे अतः परवर्तिपाठो नास्ति 1 ता); चत्तारि पूरिसज्जाया गणंसि परिवसति ५. जहेव (क, स, ता)। ६. एएहिं (ख)।
१३. नाम एगे (क, ग, ता, शु) सर्वत्र । ७. 'क, ता' संकेतितप्रत्योः चिन्हाङ्गितः पाठो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68