Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 13
________________ पढमो उद्देसो ६०७ 'नो चेव संभोइयं साहम्मियं 'बहुस्सुयं बब्भागमं पासेज्जा", जत्थेव अण्णसंभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पायच्छित्तं पडिवज्जेजा"। 'नो चेव अण्णसंभोइयं साहम्मियं बहुस्सुयं बब्भागमं पासेज्जा, जत्थेव सारूवियं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा"। 'नो चेव सारूवियं वहुस्सुयं बब्भागमं पासेज्जा, जत्थेव' समणोवासगं पच्छाकडं पासेज्जा बहुस्सुयं बब्भागम, तस्सं तिथं आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा" ! 'नो चेव समणोवासगं पच्छाकडं बहुस्सुयं बब्भागमं पासेज्जा, जत्थेव सम्मंभावियाइं चेइयाई पासेज्जा, तेसंतिए' आलोएज्जा जाव पायच्छित्तं पडिवज्जेज्जा। 'नो चेव सम्मभावियाई चेइयाई पासेज्जा, बहिया गामस्स वा नगरस्स वा निगमस्स वा रायहाणीए वा खेडस वा कब्बडस्स वा मडंबस्स वा पट्टणस्स वा दोणमहस्स वा आसमस्स वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उदीणाभिमुहे वा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वएज्जा---एवइया मे अवराहा, एव इक्खुत्तो अहं अवरद्धो, अरहंताणं सिद्धाणं अंतिए आलोएज्जा पडिक्कमेज्जा निदेज्जा गरहेज्जा विउट्टेज्जा विसोहेज्जा, १. X (क, ग, जी, शु)। अग्रे सर्वत्रापि एवं तोस्तिपाठसंक्षेपो वर्तते । संविग्गे गीयत्थे, सरूवीपच्छाकडे य गीयत्थे । २. जत्थेव नो संभोइयं आयरिउवझायं पासेज्ज पडिक्कंते अब्भुट्टिय, असती अन्नत्थ तत्थेव ।। बहुस्सुयं बहुआगमं जत्थेव अन्नसं आयरि उ असतीए लिंगकरणं, सामाइय इत्तरं कितिबहुस्सु बहुआयमं कप्पइ से तस्संतिए आलो- कम्म । तए जाव पडिक्कमित्तए (ता)। तत्थेव य सुद्धतवो, गवेसणा जाव सुह दुक्खे ।। ३. जत्थेव णो अन्नसंभोइयं आयरियउवज्झायं (व्य० भाग ३, पत्र १३५) । पासेज्जा बहुस्सुयं बहुआगमं जत्थेव सारूवियं ५. जत्थेव णो सारूवियं पासेज्ज बहुस्सुयं बहुपासेज्ज बहुस्सुयं बहुआगमं कप्पइ से तस्सं- आगमं जत्थेव पच्छाकडं समणोवासयं पासेज्जा तियं आलोएत्तए वा जाव पडिक्कमित्तए वा बहुस्सुयं जाव पडिवज्जित्तए (ता)। (ता)। ६. x (क, ग, शु)। ४. मलयगिरिवृत्ती 'जत्थेव समणोवासगं पच्छा- ७. तेसितिए (क, ग)। कडं' एष आलापको नास्ति व्याख्यातः डा. ८. जत्थेव णो पच्छाकडसमणोवासयं पासेज्ज बहु शुविंगसंपादिते व्यवहारसूत्रेपि नंष पाठः स्वी. जत्थेव सम्मभावियाई चेइयाइं पासेज्ज कप्पइ कृतोस्ति । किन्तु भाष्ये 'पच्छाकडे' इति पदं से जाव पडिवज्जित्तए (ता)। दृश्यते, तस्य लिङ्गकरणविधिरपि प्रतिपादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68