Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 38
________________ ६३२ ववहारो तत्थ से पुवागमणेणं दो वि पच्छाउत्ते नो से कप्पइ दो वि पडिग्गाहेत्तए । आयरिय-उवज्झायस्स अइसेस-पदं २. आयरिय-उवज्झायस्स गणं सि पंच अइसेसा पण्णत्ता, तं जहा-आयरिय-उवज्झाए अंतो उवस्सयस्स पाए ‘निगिज्झिय-निगिझिय" पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति'। आयरिय-उवज्झाए अंतो उवस्सयस्स उच्चार-पासवणं विगिचमाणे वा विसोहेमाणे वा णातिक्कमति । आयरिय-उवज्झाए 'पभू वेयावडियं इच्छाए करेज्जा इच्छाए" नो करेज्जा। आयरिय-उवज्झाए अंतो उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति। आयरिय-उवज्झाए बाहिं उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति ॥ गणावच्छेइयस्स अइसेस-पर्व ३. गणावच्छेइयस्स गणंसि दो अइसेसा पण्णत्ता, तं जहा-गणावच्छेइए अंतो उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति । गणावच्छेइए बाहिं उवस्सयस्स एगाणिए एगरायं वा दुरायं वा वसमाणे णातिक्कमति ॥ ४. उच्चारं वा पोसवणं वा (क, ख, ता)। ५. 'क, ता' संकेतितादर्शयोः तृतीयातिशयः १. अतोग्रे 'ख, जी' संकेतितादर्शयोः एतावान् अतिरिक्तः पाठो लभ्यते-जे से तत्थ पुवा- गमणेणं पुब्बाउत्ते से कप्पइ पडिग्गाहेत्तए जे से तत्थ पुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिग्गाहेत्तए । दशाश्रुतस्कन्ध (६.१८) सूत्रेपि एष पाठो विद्यते । प्रस्तुतसूत्रस्य मल- यगिरिवृत्तौ-तत्थ से पुवागमणेणं दो वि पुवाउत्ते कपइ से दो वि पडिम्गाहेत्तए । तत्थ से पुवागमणेणं दो वि पच्छाउत्ते नो से कप्पइ दो वि पडिग्गाहेत्तए । एष पाठो वि व्याख्यातो नास्ति । २. णिगझिय-णिगझिय (ठाणं ५११६६) 1 ३. नो अइक्कमइ (ग, जी, शु) सर्वत्र । ६. इच्छाए वेयावडियं (क, ता); वेयावडियं इच्छा (ख, ग, जी, शु); इच्छा वेयावडियं (ठाणं ५५१६६) । ७. इच्छा (ख, ग, जी, शु, ठाणं ॥१६६) । ६. x (ख, ग, जी शु); मलयगिरिवृत्ती एतत् पदं नास्ति व्याख्यातम् । स्थानाङगे (५।१६६) 'एगगो वसमाणे' इति पाठो विद्यते । पञ्चमातिशयेपि एवमेव पाठभेदो दृश्यते । ६. संवसमाणे (क, ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68